Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 192
148 (9) of a she-monkey, (10) of Siddhaibuddhi, (11) of a horse of the purest descent, (12) of Sri-vallabha, (13) of an illiterate Brahmana, (14) of Kanakavati, (15) of a prostitute and a Brahmana, (16) of a bird, (17) of three friends, (18) and a story told by the Brahmana. Beginning. saprabhavam jinam natva parsva surindravanditam | likhyate khopakaraya jambusvamikathanakam || vyathaikada samudravadgambhaurah praptabhavabdhitaurah srimahavirah cititale viharam kurvvan rajagrha- puram pratisthitah | tato devairbhavyangisukhakaranam samavasaranam cakre | atha tatsamaye sriviragamanam srutva srisrenikabhupalah sadabhayakumaradiparivaravisalah vandanarthamagatah | pascat paramesvarena caturvidho dharmah prakasitah | yatah, End. danena prapyate laksmih saulena prapyate sukham | tapasa cauyate karma bhavena moksasampadah || ityadi | uvasaso kappe samjamatiyam ca kevalavucchinnamadasa ime thano | lokottaram hi saubhagyam jambukhamimahamuneh | adyapi yam patim prapya sivasrininyamicchati || Colophon. iti srijambucaricam samaptam vihitam srausakalaharsena | visayah | yathaikada rajagtahanagare dharmadesanam disanto bhagavanto varddhamanakhaminah srenika- bhupalamuddisya bharate'smin caramakevalajnanau jambukumaro bhavisyatityucuh | atha kaudrso'sau jambukumara iti saprasrayam srenikabhupalena prsto bhagavanaca | tatra jambukumarasya catuhsamkhyakatita- janmavivaranakathanapurvakam pancame janmani rajagtahapuravasinah rsabhasresthinah putratvamadhigamya tatpatnagra dharinya garbhadharanakale svapne jambutaksadarsanat jambukumareti namna vyapadesakathanam | athasau yauvane'pi prodbhinnavairagyataya pitrorajneti astau kanyah pariniya tasu sundarisvapi dhanabudya sanjatopaksabuddhih ratrau svagtahagatan cauran tatha svadaramsca dharmopadesadanena sadhucaritan vidhaya pratareva bhagavato varddhamanasya pancamaganadharam sudharmasvaminam gurutvenangikaryya tato diksam labdha pravrajyagrahanena ca krtakrtyo babhuveti vistarena kathanam | tatra cauran khadaramscoddisya jambu- kumarena, catha tatpatnibhirapi tamuddisya vyakhyayikah kathitah | nasva tadasabhedah | tatra prathamato madhubindukathakirttanam | evam kramena srastadasajnativivecanakathakirttanam | mahesvaradattakatha | samudrasraukatha | kakakatha | brahmasrikatha | svarnakarakatha | kalambikakatha | vanarokatha | siddhibuddhikatha | visuddhajatiyasvakatha | srivallabhakatha | murkhabrahmanakatha | kanakavataukatha | vesyabrahmanakatha | patikatha | mitratrayakatha | brahmanakalpitakathakirttananca |