Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 316
276 gobadhaprayascittavyavastha | asthibhangadiprayascittavyavastha | apalananimittagobadhaprayasvittavyavastha | gobadhapavadah | ksatriyadibadhaprayascittavyavastha | straubadhaprayascittam | garbhabadhaprayascittam | manjirabadha- prayascittam | matsyadibadhaprayascittam | devagtahadibhedana prayascittam | srabhicaraprayascittam | abhaksyani | tadbhaksane prayascittam | sudradyannabhaksanaprayascittam | bhumidanam | suvarnadanam | suddhasuddhikathanam | saha- marananumaranayorvyavasthanirupanam | anayorasaucasankarah | sratikrantasaucakathanam | asauce vidhi- nisedhau | asaucasankarah | garbhastravasaucam | sva saucam | baladyasaucam | videsasyasaucam | sapindadya- secam | asaucamadhye varccavacani | matamahadyasaucam | smrtyuvisesasaucam | asaucapavadah| savanu- gamanasaucam | asthisancayanangasparsayoh kalah | dravyasuddhih | vapikupatada़ाgesu mmrte tajjalasuddhi- kathanam | gtahe marane tacchuddhikathanam | srutikadidahavyavastha | mumursukrtyam | pretatarpanavyavastha | putrasya varsamadhyakrtyam | pindadanam | srasaucantimadinakrtyam | saucanta dvitiyadinakrtyam | drsotsargah | candanadhenuh | anayoh paddhatih | dananirupanam | danabhasah | danaparipatau | soड़sadanam | pretakriyadhikarinah | anadhikarinah | dattakaparipati | sapindikaranadisraddham | ubhayatomukhau- danam | vipulagtahadanam | vrhadamannadanakathananca | iti | T No. 3197. jyotihpradipah | Substance, country paper, 142 x 33 inches. Folia, 44. Lines, 8 on a page. Extent, 1, 114 slokas. Character, Bengali. Date, ? Place of deposit, Santipura, Haradhana Bhattacharya. Appearance, decayed. Prose and verse. Incorrect. Jyotih-pradipa. Astrology and horoscopy. Beginning. jagaddhantagha + ghaghnam jagatamekalocanam | vande bandhukasankasamahah patimaharnisam || End. jagatprakasako jyotirgranyah suryyopamo mahan | tatah samksepato jyotih pradipah kriyate parah || ityadi | durbhiksam rajapauda़ा maranabhayakara sasyahanisca bhumih | Colophon iti jyotih pradipah samaptah | visayah | tithinaksatroddesah | naksatra devatakathanam | yogakathanam | nisiddhayogah | karanakathanam | karanadhipakathanam | tithaunam nandadisamjnakathanam | candrasuddhih | naksatrasuddhih | naksatradosapratikarah | ravisaddhih | sarvvagrahasuddhih | yamaghantakathanam | dagdhadinakathanam | tithipapayogakathanam | masadagdha- kathanam | vistikathanam | naksatrapapayogakathanam | smrtyuyogakathanam | nisiddhakathanam | divaracikala- velakathanam | varavelakathanam | tithyamtatakathanam | amrtayogaphalam | tithisiddhiyogakathanadi | rasyutpattikathanam | rasisvarupakathanam | ksetrakathanam | mesadinam samjnakathanam | navamnvargottamavyavastha | |