Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 307
267 samapteyam padambhojadarsanaya satam hi tat || nanadarsananaipunaisca kathamapyanyavatare harau nanadiggajadhauradharanamatesvancalyamujjrmbhate | nanadurghatavasanavisadrsam cittanca bhutam nnrnam nananirbharakelimohanaghanasyabhabhirame kutah || Colophon. iti samaptih | ( kvacit 2 luptaprayah ) | visayah | saprayojanapratijnakathanam | jivasya isvaramsatvena citsvarupatvakathanam | bhaktilaksanam | bhaktisamskarena avidyopadhinirasah | isalaksanam | jauvalaksanam | brahmavahamityabhimaninam na bhaktavadhikarah | brahmajauvayorbhedah | sadhunam siddhavigrahatvam | ntarehasya samsavarnavatarane plavatvakatha- nadi | 'tameva viditva atismrtyumeti ' ityadau pumlingena srikrsna eva laksyate ityadikathanam | bhaktiyogasyaiva paramapurusarthatvam | paramapurusarthasabdanirvvacanam | purusottamanamaniruktih | sratipralayava- dimatanirasah | bhaktiyogasya moksasadhanata nasti ityatra aञksepaparauharah | No. 3188 1 asauca nirnayah | Substance, country-made paper, 152 * 3 inches. Folia, 42. Lines, 6 on a page. Extent, 850 slokas. Character, Bengali. Date, SK. 1614. Place of deposit, Santipura, Kalidasa Vidyavagisa. Appearance, old. Prose and verse. Correct. Asaucha-nirnaya. An abstract of the rules regarding impurities of the person resulting from birth or death in a clan. By Gopala Nyayapanchanana Bhattacharya. Beginning natva nilotpalasyamam krsnam rajivalocanam | End. nyayapancanano vidvan kurute'saucanirnayam || ityadi | sake sarairvahnisarendumane manvadisastrani vicaryya yatnah | dhaurah krteyam paripalaniya vibhavya dosah paribhavanauyah || Colophon. iti srigopalanyayapancananabhattacaryyakrtasauca nirnayanamapustika sama- pta | sakabdah | 16 14 || visayah | nirgunasaucanirnayah | angasprsyatvanirupanam | putrakanyajalane maturasaucanirnayah | baladyasaucanirnayah tatra ksatriyavisostu visesakathanam | svasaucanirnayah | garbhastravasaucam | videsasyasaucanirupanam | srasaucasya gurutvadinirupanam | asaucasankaravyavastha | asapindasaucaniru- panam | smrtyuvisesasaucanirnayah | saksamaranasaucanirupanam | parapurvvadyasaucanirnagah | rajasvalasau- canirnayah | savanugamanadyasauca nirupananca | iti | 1