Notices of Sanskrit Manuscripts

by Rajendralala Mitra | 1871 | 921,688 words

These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...

Page 304

Warning! Page nr. 304 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

264 1 dautanamaniruktih | gurulaksanam | gurudosakathanam | pita -matamaha - kanisthadito dautanisedhah | svapnalabdhamantravidhih | tatra gurulabhe karttavyatakathanam | sisyalaksanam | dauksayam masadiniyamah | samayasuyadinirupanam | devaparvvakathanam | satapadacakram | astavargacakram | naksatracakram | naramaitrivi- carah | syakathahadicakram | sramsakacakram | akadamacakram | rnidhanicakram | visistamantrangakathanam | rnidhanicakrasya prakarantaram | haracakram | mahavidyanirupanam | upasananirnayah | mantranam dasavi- dhasamskarakathanam | dasasamskaraprayogakathananca | mattakayantrakramah | diksayam purvvakrtyani | diksa- prayogah | samksepadauksa | sarvvatobhadramandalam | gurusisyayordiksanantaram nisiddhani | karamalaniru- panam | malabhedakathanam | malasamskarah | tatra prayogah | rudraksasamskarah | mahasankhamalasamskarah | kapalapatrasuddhih | yantrasamskarah | trilohimudrakathanam | tatprayogakathananca | balividhanam | tat- prayogah | svagatrarudhiradanavyavastha | pujasthana niyamah | rsaucadau varjyavarccaniyamah | catasa i- cavyavastha | ksauradikarmavisesavyavastha | pratah krtyanirupanam | sranavidhih | sandhyavidhih | visnva- didevatagayatrau | saktyadidevatagayattrau | gayatraudhyanaprakaranam| vastradiparidhanam | tripundravyavastha | padapraksalanavidhih | kusangurauyadharanakramah | yacamanavidhih | dviracamanaprakaranam | vasanadi- suddhih | svasanapramanam | tatra mtaducuda़komalalaksanam | kasthasanapramanam | pujadau mukhaniyamah | bhutasuddhih | matakanyasah | pranayamah | pauthanyasah | rsyadinyasah | vyapakanyasah | arghyastha- panavidhih | pranapratisthakathanam | samanyarghyavidhih | srastadasopacarah | soड़sopacarah | dasosa- carah | pancopacarah | manimuktadidravyanam nirmalyakalah | vasananiyamah | padyadipatrani- yamah | ardhyapramanam | sracamaniyam | madhuparkah | punaracamanauyam | vasanabharane | gandhah | puspani | dhupah | daupah | naivedyapramanam | pujakale dravyadidananiyamah | pradaksinanamaskaraniyamah | saya- diniyamah | vadyaniyamah | yogangasanani | dharanamantrani | mantralekhanadravyakathanam | samksepatah sarvva- devanityapujavidhih | pancayatana puja | naimittikavidhih | bhuvanesvaryyah prayogah | tvaritayah | durgayah| sarasvatyah | sarasvatyah | laksmagrah | ganesasya | svaryyasya | sriramasya | srikrsnasya | nnrsimhasya | bhairavyah | sundaryyah | chinnamastayah | syamayah | tarayah | tarpanavidhih | nigrahopayakathanam | natra akarsanam | vasikaranam | vidvesanam | uccatanam | stambhananca | srabhicarakathanam | satkarmmalaksanam | tatra asanadikathanam | bhutanamudayah | bhutanam mandalani | japanirupanam | japakramah | setuh | mahasetuh | rsyadinyasah | saptacchada vidyah | sramtata | jihvasodhanam | cauranyasah | kamakala | yonimudra | japaprayogah | japaphalam | yugasevaniyamah | purascaranam | tatra bhaksyadiniyamah | tatra varjyani ca | purascaranajapakalavadhikathanam | japasamkhya karane visesakathanam | kurmmacakram | purascarana- prayogah | grahanapurascaranaprayogasca | rahasyapurascaranam | vaurasadhanam | tatra pujadravyadikathanam | sava- sadhanam | yoginisadhanam | manoharayah | kanakavatpah | ratisundaryyah | padminyah | natinyah | madhumatyasca etasam mudrakathanam | satkinnarisadhanam | pisacausadhanam | madhumatau pisacausadhanam |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: