Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 304
264 1 dautanamaniruktih | gurulaksanam | gurudosakathanam | pita -matamaha - kanisthadito dautanisedhah | svapnalabdhamantravidhih | tatra gurulabhe karttavyatakathanam | sisyalaksanam | dauksayam masadiniyamah | samayasuyadinirupanam | devaparvvakathanam | satapadacakram | astavargacakram | naksatracakram | naramaitrivi- carah | syakathahadicakram | sramsakacakram | akadamacakram | rnidhanicakram | visistamantrangakathanam | rnidhanicakrasya prakarantaram | haracakram | mahavidyanirupanam | upasananirnayah | mantranam dasavi- dhasamskarakathanam | dasasamskaraprayogakathananca | mattakayantrakramah | diksayam purvvakrtyani | diksa- prayogah | samksepadauksa | sarvvatobhadramandalam | gurusisyayordiksanantaram nisiddhani | karamalaniru- panam | malabhedakathanam | malasamskarah | tatra prayogah | rudraksasamskarah | mahasankhamalasamskarah | kapalapatrasuddhih | yantrasamskarah | trilohimudrakathanam | tatprayogakathananca | balividhanam | tat- prayogah | svagatrarudhiradanavyavastha | pujasthana niyamah | rsaucadau varjyavarccaniyamah | catasa i- cavyavastha | ksauradikarmavisesavyavastha | pratah krtyanirupanam | sranavidhih | sandhyavidhih | visnva- didevatagayatrau | saktyadidevatagayattrau | gayatraudhyanaprakaranam| vastradiparidhanam | tripundravyavastha | padapraksalanavidhih | kusangurauyadharanakramah | yacamanavidhih | dviracamanaprakaranam | vasanadi- suddhih | svasanapramanam | tatra mtaducuda़komalalaksanam | kasthasanapramanam | pujadau mukhaniyamah | bhutasuddhih | matakanyasah | pranayamah | pauthanyasah | rsyadinyasah | vyapakanyasah | arghyastha- panavidhih | pranapratisthakathanam | samanyarghyavidhih | srastadasopacarah | soड़sopacarah | dasosa- carah | pancopacarah | manimuktadidravyanam nirmalyakalah | vasananiyamah | padyadipatrani- yamah | ardhyapramanam | sracamaniyam | madhuparkah | punaracamanauyam | vasanabharane | gandhah | puspani | dhupah | daupah | naivedyapramanam | pujakale dravyadidananiyamah | pradaksinanamaskaraniyamah | saya- diniyamah | vadyaniyamah | yogangasanani | dharanamantrani | mantralekhanadravyakathanam | samksepatah sarvva- devanityapujavidhih | pancayatana puja | naimittikavidhih | bhuvanesvaryyah prayogah | tvaritayah | durgayah| sarasvatyah | sarasvatyah | laksmagrah | ganesasya | svaryyasya | sriramasya | srikrsnasya | nnrsimhasya | bhairavyah | sundaryyah | chinnamastayah | syamayah | tarayah | tarpanavidhih | nigrahopayakathanam | natra akarsanam | vasikaranam | vidvesanam | uccatanam | stambhananca | srabhicarakathanam | satkarmmalaksanam | tatra asanadikathanam | bhutanamudayah | bhutanam mandalani | japanirupanam | japakramah | setuh | mahasetuh | rsyadinyasah | saptacchada vidyah | sramtata | jihvasodhanam | cauranyasah | kamakala | yonimudra | japaprayogah | japaphalam | yugasevaniyamah | purascaranam | tatra bhaksyadiniyamah | tatra varjyani ca | purascaranajapakalavadhikathanam | japasamkhya karane visesakathanam | kurmmacakram | purascarana- prayogah | grahanapurascaranaprayogasca | rahasyapurascaranam | vaurasadhanam | tatra pujadravyadikathanam | sava- sadhanam | yoginisadhanam | manoharayah | kanakavatpah | ratisundaryyah | padminyah | natinyah | madhumatyasca etasam mudrakathanam | satkinnarisadhanam | pisacausadhanam | madhumatau pisacausadhanam |