Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 288
End. Colophon. 248 saurse catvari rajyam yugapariganitam daksine capi laksmi- rekam kasthe vibhutirmadanasaramitam vaksasi prautilabhah | padasthah sat ca pauda़ाm vidadhati ca caturvvamahaste ca mrtyu- strausyrksasyeva netre ntapatisamasukham vakpateh samkramena || iti jyotih sagarasare pancamo'dhyayah || visayah | varakathanam | varagunah | varavela | kalavela | kalaratrih | suklakrsnadi- tithyankah | nandabhadrajayadikathanam | siddhiyogah | tithyamtatayogah | mtatyuyogah | dagdha dinakathanam | vistikathanam | masadagdhakathanam | kalaghantayogah | sravamadinam | cagrahasparsakathanam | naksatrani | tadde- vatah | sruvadinaksatraganah | adhomukhanaksatraganah | parsvamukhanaksatraganah | urddhamukhanaksatraganah | sramtata- yogah | visayogah | yamaghastakayogah | utpatadiyogah | karakacah | karanani | samanyayogah | yoganam varjyadandakathanam | desavisese yogavyavastha | rasinaksatravibhagah | masah | rasayah | ksetra- dhipah| hora| drakkanah | lagnaparimanam | lagnadikathanam | ravibhogah | krurasaumyadikathanam | candradissuddhih | vamavedhasuddhih | paksadisuddhih | tarasuddhih | naड़ीnaksatrani | sarvvaisadhih | svanrtayogah | janmatithivyavastha | astamacandradipratikarah | iti prathamo'dhyayah | l samskaradau ravisuddhih | bhaumadisaddhih | grahabhogakathanam | grahanadikathananca | iti dvitiyo - 'dhyayah | vivahah| yotakadivicarah | prautisada़stakakathanam | ganasuddhih | grahasuddhih | dasayogabhangah| saptasalakakathanam | vivahayatra | yamitrakathanam | naksatranam vanadandakathanam | tithivaradidosa- kathanam | divavivahrdosah | vihitalagnakathanam | sutahivukagogah | godhulikathanam | navabadhvagamanam | garbhadhanam | dhadhaudanam | pancamtatam | pumsavanam | saumantonnayanam | iti trtiyo'dhyayah | jatakasamjnadikathanam | kendrakathanam | grahanam dikkathanam | papasubhakathananca | uccanaucakathanam 1 mulatri konakathanam | grahanam drstikathanam | adrstikathananca | navamsavargottamakathanam | lagnanirnayah | prasavakale tatrasthamanusyajnanam | gandanirupanam | namakaranam | annaprasanam | navannam | cuda़ाkaranam | nityaksaurakathanam | karnavedhah | vidyarambhah | upanayanam | vratyalaksanam | vedavarnadhipakathanam | ayanakathanam | samavarttanam | dhanurvvidyarambhah | rajyabhisekah | navavastraparidhanam | alankaradharanam | tailadanam | navanyyadisambhogah | ausadhabhaksanam | arogyasnanam | naksatravisese jvaritasya subha- subhakathanam | naukanirmaाnam | krsikarmma | vijavapanam | ambuvaci | dhanyacchedanam | ggrharambhah | gtahapravesah | parauksa | iti caturtho'dhyayah | yatra | tatra dikprasasta varakathanam | diklakathanam | vihitavi hitanaksatrani | yogini- nirnayah | rahukalanalacakram | usayogah | punarbhadrakathanam | samkrantikathananca | iti pancamo'dhyayah | |