Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 205
165 tatra parasparopakarakarucirasabdartharurasya kavyatthopamotpreksadayo ye pracuralankara ityadi | End. tadudaharananyanantyanna pradarsitanautyalamatiprasangena || byasit prakasendra iti prakasah karamauradese tridasesvarasrih | abhudgrhe + + pavitrasacamacchinnamagrasanamagrajanam || yah svayambhabhavane vicitre lekhya pratisthapitamatacakrah | tasyatmajah sarvvamanisisisyah srivyasadasaparapanyanama || ksemendra ityaksayakavyakirttiscakre navaucityavicaracacim || sriratnasimhe suhrdi prayate salem puram srauvijayesa rajni | tasyatmajasyodayasimhanamnah krte krtastena giram vicarah || + + + parivarakrt tribhuvanaprayatasoladyuteh sarvvasyavanatena yena nitaram prapna visesonnatih | asah sitalatam nayatyaviratam yatya pratapanala- - svasya sraumadanantarajannrpateh kale kilayam krtah || Colophon. iti sriprakasendratmajavyasadasaparakhyasri ksemendrakrta aucityavicara- caci paripurna || visayah | alankaradayah khalu yathocitasthanavinyasat kavyalankartti prabhavanti | tatra yat kila yasya anurupam taducitamucyate | tasya bhava vaicittya m tacca sakalakavya sarirajauvitabhuta- miti nirupanam | atha aucityasya, pade, vakye, prabandhartha, gane, alankare, rase, kriyayam karake, vacane, visesane, upasarge nipate, kale, dese, kule, vrate, tattve . sattve, abhipraye, svabha- ve, sarasangahe, pratibhayam avasthayam, vicare, namni, cyasisi ca kramena sodaharanam sthi- tinirupanam | yacollikhitanam kavinam namadheyani, yatha, - parimalah | dharmmakorbhih | srau- ngharsah | rajasekharah | kalidasah | bhavabhutih | bhattanarayanah | vanabhattah | candrakah | candakah | malavarudrah | karpetikah | syamalah | pravarasenah | muktapauड़h | utpalarajah | amarukah | gauda़ - kumbhakarah | bhatthaprabhakarah | bhattendurajah | matrguptah | bhattalattanah | kumaradasah | sricakrah | mala- vakuvalayah | bhatthabhaja़tah | varahamihirah | yasovarmmadevah | daupakah | maghah | parivrajakah | gangakasceti || No. 3079 cyaticarasutram | Substance, country-made paper, 12 * 5 inches. Folia, 8. Lines, 7 on a page. Lines, 7 on a page. Extent, 119 slokas. Character, Nagara. Date, Sr. 1669. Place of deposit, Ajimganj, Raya Dhanapat Sinb, Bahadur. Appearance, old. Verse. Correct. Arddha Magadhi.