Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 146
110 hanumatprabhtatibhyo varapraptisca drstavanam pandavanam tabhyam drstadrstavanabhyamupalacita dhamartha - kamamoksah sopaya aranyakaparvvatatparyyathaih | ityadi | End. drsakarabhasvatpamamsi || pracam gurunam parusaparicayapraptasiddhauni kamam nivvanam praleyaprakrtivisa Colophon. iti paramahamsaparivrajakacayyaibhattharakayau maddevabodhasya krtau mahabhara tatatparyyatikayam jnanadipikayamaranyakam parvva samaptamiti | visayah | mahabharatiyaranyaka parvvavyakhyanam | No. 3010. jnanadipika | Substance, country-made paper, 10 * 22 inches. Folia, 9. Lines, 7 on a page. Extent, 259 slokas. Character, Bengali. Date, ? Place of deposit, Singura, Zilla Virabhuma, Pratapachandra Correct. Bhattacharya. Appearance, old. Prose. Jnanadipika ALIAS Mahabharatatatparya-tika. Another volume of the work noticed under the next preceding No. It contains the Virata-parva. Beginning. ajnanatimirambhodamuktaya vyasabhanave | namo navarasasnigadhavanaukiranama line || padmapanipadambhojamakarandambuvindubhih | devabodhavacobhtangapautava +jaigajjayet || katham viratanagare ityadi | sabham viratasya tato'dhijagmurityantasya virataparvvanah catu vargaphalasadhanobhutam satyam chalaprayuktayamapyajnatavasakarttavyatapratijnayam na datavyamiti tatpa- yarthah| tatha viratetyadeh sarvvam dvaitavanadityantasya vananirvvihaya ajnatacayapariprahah ityadi || syannrtena yacaradantadaropitadityarthah | svakhauyo bhagineyah | krtam End. sukrtam | anvajanita anumatavan|| Colophon. iti paramahamsaparivrajakacaryyabhattaraka srimaddevabodhakrto bharatatatpa- yyaidaupikamam jnanadipikayam virataparvva samaptam | visayah | mahabharatiyavirataparvvavyakhyanam |