Notices of Sanskrit Manuscripts
by Rajendralala Mitra | 1871 | 921,688 words
These pages represent a detailed description of Sanskrit manuscripts housed in various libraries and collections around the world. Each notice typically includes the physical characteristics, provenance, script, and sometimes even summaries of the content of the Sanskrit manuscripts. The collection helps preserve and make accessible the vast herit...
Page 86
End. 50 vidhananca tatha moksah kathameva krpanidhe | samksiptam kathayasmakam puratanavacodgatam || dhanvantariruvaca | catuhsastividha roga bhedastesamanekadha | trilokanam hitarthe ca parvvatyatimahesvare | parvvatyuvaca | devadeva mahadeva samsaratranakaraka | roganamna roganasah kathameva mahaprabho || bhaksayeddinasaptanca jauvedvarsasatadvayam | agrtarnavamodakah | Colophon iti umamahesvarasamvade ratnasaracintamaninanausadhiprakriya | sana 1221 | masa phalguna | visayah | parvvatiparamesvarasamvadena roganamuddesakathanam | cayurvedagamavivaranam | vata- pittadijvaradhikare, - narayanaupacanam | patoladipacanam | katphaladipacanam | pancakala- pacanam | navangapacanam | kantakayyadipacanam | astangavalehah | caturdasangapacanam | vilva- dipacanam | guducyadipacanam | mustakadipacanam | bhargidipacanam | astadasangapacanam | sauta- rirasah | icchabhedirasah | kaphaketurasah | hingulesvararasah| pancananarasah | mrtyunjagharasah| jvara- kesarirasah | sautabhanjirasah | pracandesvararasah | jvaramararirasah | pratapesvararasah | vetalarasah| bhuvanesvararasah | sranandabhairavarasah | bhaskaresvararasah | jvarankusarasah | markandeyarasah | arddhanarau- svararasah | brhadarddhanarisvararasah | cintamanirasah | kalpatarurasah | vrhatkalpatarurasah | vrhaddiva- vanchakalpatarurasah| candanadyalohah | sarvvajcaralauhah| vrhajjivakadimadakah | angarakatelam | drhatsambukesvaratailam | maharudratailam | sudarsana curnam | sarvausadhih | laksmivila- sarasah | tahallaksmivilasarasah | mahabhrarasah| rasabaddhayogah | vrhat stangabhrakarasah | vrhaduraja- kararasah | vallabharasah | atausaradhikare, -pancamulyadipacanam | vrhatpancamulyadipacanam | dhanyadipacanam | vrhajjatauphaladicurnam | narikelacurna m | grahanyadhikare, - brhatkutajavalehah | vilvadimadakam | jatiphaladivatika | tripura- rirasah | kanakasundararasah | vaurabhadrarasah | vrhanmadanamodakam | vilvadivatika | cyamratakayo- gah| pallavesvarayogah | vatyasattvam | mrtyunjayarasah | drhadgrahanaugajendrarasah | lavangadicurnam | siddesvaravatika | vrddallavangadicurnam | madanamodakam |