Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 31 (1951)
188 (of 281)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS D. No. 17508 11117 Pages, 20. Lines, 6 on a page. Telugu. Slightly injured. Extent. 100 granthas.
आदित्यहृदयम् |
[ādityahṛdayam |
] ADITYAHṚDAYAM.
Begins on fol. 7a of the MS. described under D. No. 17506.
Complete.
Similar to the work described under D. No. 5967.
Beginning :
अर्जुन उवाच
ज्ञानं च धर्मशास्त्राणां गुह्याद् गुह्यतरं तथा ।
मया कृष्ण परिज्ञातं वाङ्यं सचराचरम् ॥
सूर्यस्तुतिमयं न्यासं वक्तुमर्हसि माधव ।
यच्छ्रुत्वा मुच्यते जन्तुर्जन्ममृत्युजरादिभिः ।
भक्तचा पृच्छामि देवेश कथयस्व प्रयत्नतः ॥
सूर्यभक्ति करिष्यामि कथं सूर्यं प्रपूजयेत् ।
तदहं श्रोतुमिच्छामि त्वत्प्रसादेन माधव ।
श्रीभगवानुवाच
---
रुद्रादिदेवतैस्सर्वैःः पृष्टेन कथितं मया ।
वक्ष्येऽहं कर्मविन्यासं शृणु यत्नेन पाण्डव ॥
[arjuna uvāca
jñānaṃ ca dharmaśāstrāṇāṃ guhyād guhyataraṃ tathā |
mayā kṛṣṇa parijñātaṃ vāṅyaṃ sacarācaram ||
sūryastutimayaṃ nyāsaṃ vaktumarhasi mādhava |
yacchrutvā mucyate janturjanmamṛtyujarādibhiḥ |
bhaktacā pṛcchāmi deveśa kathayasva prayatnataḥ ||
sūryabhakti kariṣyāmi kathaṃ sūryaṃ prapūjayet |
tadahaṃ śrotumicchāmi tvatprasādena mādhava |
śrībhagavānuvāca
---
rudrādidevataissarvaiḥḥ pṛṣṭena kathitaṃ mayā |
vakṣye'haṃ karmavinyāsaṃ śṛṇu yatnena pāṇḍava ||
] *
अर्जुन उवाच-
[arjuna uvāca-
] End :
_
*
*
*
नारायण सुरश्रेष्ट पृच्छामि त्वां महायशः ।
कथमादित्यमुद्यन्तमुपतिष्ठेत्सनातनम् ॥
नमोऽस्तु सूर्याय सहस्रभानवे
सहस्रसंख्यान्वितसंभवात्मने ।
सहस्त्रयोगोद्भवभावयोगिने
सहस्रसंख्यायुगधारिणे नमः ॥
[nārāyaṇa suraśreṣṭa pṛcchāmi tvāṃ mahāyaśaḥ |
kathamādityamudyantamupatiṣṭhetsanātanam ||
namo'stu sūryāya sahasrabhānave
sahasrasaṃkhyānvitasaṃbhavātmane |
sahastrayogodbhavabhāvayogine
sahasrasaṃkhyāyugadhāriṇe namaḥ ||
] *
अग्निमीळे नमस्तुभ्यं -
-
[agnimīḷe namastubhyaṃ -
-
] *
*
* .
For Private and Personal Use Only
