Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 28 (1939)
215 (of 260)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
10524
A DESCRIPTIVE CATALOGUE OF
the author was one Kavitārkikakaṇṭhīrava, brother of Vēdānta-
rāmānujasvāmin, son of Nrsimharya of the Cakravarti family residing
at Sripura.
Complete.
Beginning :
हेवाकात्परितः स्वतः
[hevākātparitaḥ svataḥ
] •
देवासुरे
सत्ये शोभिनि लक्ष्मणे कुरु रतिं भद्रे मयीति ब्रुवन् ।
क्रोडाक्रीडनिरूढगौरवर माकृत्या कृतात्याहित-
स्तुत्वर्येण हितां सतामतिवदन् पायात् परः पुरुषः ॥
अपिच-
-
कस्त्वं गोपालबालः सुतनु पशुकुलं याहि मा याहि गेहं
बाले लीलाविनोदी सरसमपसर द्रागमी यामिकाद्याः ।
निर्वक्री देवि चक्री भव भुवनपतेस्तल्पमाकल्पमेवं
भावापेक्षी प्रियायाः क्वचन वचनतः पातु पद्मापतिर्नः ॥
नान्द्यन्ते सूत्रधारः । अहो किल सकलरसिकनिकरनिरङ्कुश निरुपमनि-
स्तीमविलसननिवासभूमिरभिनव विविध भूमिकापरिकर परिकल्पितविटनटकिरीटा
यमानविमलगुण बृन्दवन्दिरविभवशुभ मन्दिरगुरुतरानन्द गोविन्दराजविराजमान
चरणराजीव सेवा हेवाकरससमापतदमरनगरं किन्नरी
-
श्रीपुरे श्रीनिवासचरणसरसीरुहयुगलनिगलितमानसे तदनुरूपकृपापरिपाक-
निरूपितचक्रवर्तिबिरुद समन्वये महान्वये विरचितशुभावतारः प्रतापितविमत-
सन्ततसन्तन्यमानवेदान्तोदन्तनितान्तोदञ्चितनिखिलदिगन्तरालद-
न्तावलोपरि प्रकाशितयशस्सितातपत्रः पवित्रतमचरित्रः प्रवर्तितविविधनयपद-
गतिरनुद्धतगतिरभूत् प्रभूतसुगुणधुर्यः श्रीमान् नृसिंहार्यः ।
मतचारः
अहिपतिराहिताहि मयगं हरजिह्मगति-
वरति चिराभिमृ
[devāsure
satye śobhini lakṣmaṇe kuru ratiṃ bhadre mayīti bruvan |
kroḍākrīḍanirūḍhagauravara mākṛtyā kṛtātyāhita-
stutvaryeṇa hitāṃ satāmativadan pāyāt paraḥ puruṣaḥ ||
apica-
-
kastvaṃ gopālabālaḥ sutanu paśukulaṃ yāhi mā yāhi gehaṃ
bāle līlāvinodī sarasamapasara drāgamī yāmikādyāḥ |
nirvakrī devi cakrī bhava bhuvanapatestalpamākalpamevaṃ
bhāvāpekṣī priyāyāḥ kvacana vacanataḥ pātu padmāpatirnaḥ ||
nāndyante sūtradhāraḥ | aho kila sakalarasikanikaraniraṅkuśa nirupamani-
stīmavilasananivāsabhūmirabhinava vividha bhūmikāparikara parikalpitaviṭanaṭakirīṭā
yamānavimalaguṇa bṛndavandiravibhavaśubha mandiragurutarānanda govindarājavirājamāna
caraṇarājīva sevā hevākarasasamāpatadamaranagaraṃ kinnarī
-
śrīpure śrīnivāsacaraṇasarasīruhayugalanigalitamānase tadanurūpakṛpāparipāka-
nirūpitacakravartibiruda samanvaye mahānvaye viracitaśubhāvatāraḥ pratāpitavimata-
santatasantanyamānavedāntodantanitāntodañcitanikhiladigantarālada-
ntāvalopari prakāśitayaśassitātapatraḥ pavitratamacaritraḥ pravartitavividhanayapada-
gatiranuddhatagatirabhūt prabhūtasuguṇadhuryaḥ śrīmān nṛsiṃhāryaḥ |
matacāraḥ
ahipatirāhitāhi mayagaṃ harajihmagati-
varati cirābhimṛ
] •
षणो धिषणः ।
किमुत मितंपचः कणभुगादिगुणस्तरसा
महति नृसिंहदेशिकपदे जगति स्फुरति ॥
यतिपतियामुनप्रभृतिदेशिक दर्शितघी-
नखमुखदारितारिमदवारणकूटतटः ।
[ṣaṇo dhiṣaṇaḥ |
kimuta mitaṃpacaḥ kaṇabhugādiguṇastarasā
mahati nṛsiṃhadeśikapade jagati sphurati ||
yatipatiyāmunaprabhṛtideśika darśitaghī-
nakhamukhadāritārimadavāraṇakūṭataṭaḥ |
]
