Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 28 (1939)
176 (of 260)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
THE SANSKRIT MANUSCRIPTS. आराधयति शास्त्रोक्तविधिना देशिकोत्तमैः । शान्तैरलोलुपैर्ब्रह्मा मम प्रीतिकरं शुभम् ॥ [ārādhayati śāstroktavidhinā deśikottamaiḥ | śāntairalolupairbrahmā mama prītikaraṃ śubham || ] Colophon : 10485 इति श्रीपाञ्चरात्रे सात्वतसंहितायां भुवनकोशे भूमौ स्वयंव्यक्तस्थल -
निर्णयपटलः ।
[iti śrīpāñcarātre sātvatasaṃhitāyāṃ bhuvanakośe bhūmau svayaṃvyaktasthala -
nirṇayapaṭalaḥ |
] No. 15975. नीलाचलमाहात्म्यम् .
[nīlācalamāhātmyam .
] NĪLĀCALAMĀHĀTMYAM.
Pages, 10. Lines, 8 on a page.
Begins on fol. 48a of the MS. described under No. 15972.
This explains the sacred greatness of Nīlācala sacred to God
Srinivasa.
Contains the 32nd Adhyāya only complete.
Beginning:
श्रीमत्पश्चिमरङ्गस्य प्रोक्तं माहात्म्यमुत्तमम् ।
यत्र भोगीन्द्रपर्यङ्के शेतेऽनन्तः श्रिया सह ॥
भूयः क्षेत्राणि पुण्यानि शंस मे सूतनन्दन ।
सह्यजातीरमाश्रित्य परितो रङ्गमन्दिरम् |
सूतः -
महेश्वरेण कथितं नारदाय सुरर्षये ।
वक्ष्यामि पुण्डरीकाक्षं नमस्कृत्य श्रियः पतिम् ॥
महेश्वर उवाच -
शृणु नारद कावेर्यास्तीरे क्षेत्राणि सादरम् |
विष्णोः पश्चिमरङ्गस्य परित संमिते ॥
त्रिभिः पदैर्बलेर्यज्ञे त्रिजगन्मानकर्मणि ।
[śrīmatpaścimaraṅgasya proktaṃ māhātmyamuttamam |
yatra bhogīndraparyaṅke śete'nantaḥ śriyā saha ||
bhūyaḥ kṣetrāṇi puṇyāni śaṃsa me sūtanandana |
sahyajātīramāśritya parito raṅgamandiram |
sūtaḥ -
maheśvareṇa kathitaṃ nāradāya surarṣaye |
vakṣyāmi puṇḍarīkākṣaṃ namaskṛtya śriyaḥ patim ||
maheśvara uvāca -
śṛṇu nārada kāveryāstīre kṣetrāṇi sādaram |
viṣṇoḥ paścimaraṅgasya parita saṃmite ||
tribhiḥ padairbaleryajñe trijaganmānakarmaṇi |
] •
•
प्रवृत्तस्य यदा विष्णोश्चक्रे पादावनेजनम् ॥
[pravṛttasya yadā viṣṇoścakre pādāvanejanam ||
] *
नमः शेषाचलांशस्य गिरिवर्यस्य मूर्धनि ।
वसते श्रीनिवासाय सर्वाभीष्टं ददस्व मे ||
[namaḥ śeṣācalāṃśasya girivaryasya mūrdhani |
vasate śrīnivāsāya sarvābhīṣṭaṃ dadasva me ||
] •
निर्वृतः ।
जपन्नेवं सदा
अत्राश्वत्थस्य मूले त्वं निवसन्नियतासनः।
प्रेक्ष्यसि श्रीनिवासं मां नीलाद्रिशिखरे तदा ॥
[nirvṛtaḥ |
japannevaṃ sadā
atrāśvatthasya mūle tvaṃ nivasanniyatāsanaḥ|
prekṣyasi śrīnivāsaṃ māṃ nīlādriśikhare tadā ||
]
