Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

Author: M. Seshagiri Sastri

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.

Volume 27 (1937)

Page:

427 (of 461)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 427 has not been proofread.

THE SANSKRIT MANUSCRIPTS, तच्च भाषाविभाषापभ्रंशपैशाच भेदतश्चतुविधम् । तत्र भाषा विभाषाश्च पञ्चधा च पृथक् पृथक् । अपभ्रंशास्त्रयस्तिस्रः पैशाच्यश्चेति षोडश ॥ भाषा इति शेषः । ननु- महाराष्ट्रा तथावन्ती शौरसेन्यर्धमागधी । बाह्रीकमागधी प्राच्येत्यष्टौ ता दाक्षिणात्ययाम् ॥ शकाराभीरचाण्डालशबरद्राविडौद्वजाः । हीना वनेचराणां च विभाषा नाटकाश्रयाः ॥ [tacca bhāṣāvibhāṣāpabhraṃśapaiśāca bhedataścatuvidham | tatra bhāṣā vibhāṣāśca pañcadhā ca pṛthak pṛthak | apabhraṃśāstrayastisraḥ paiśācyaśceti ṣoḍaśa || bhāṣā iti śeṣaḥ | nanu- mahārāṣṭrā tathāvantī śaurasenyardhamāgadhī | bāhrīkamāgadhī prācyetyaṣṭau tā dākṣiṇātyayām || śakārābhīracāṇḍālaśabaradrāviḍaudvajāḥ | hīnā vanecarāṇāṃ ca vibhāṣā nāṭakāśrayāḥ || ] *** || सिद्धं पाणिन्यादेः ॥ पाणिन्यादिमतसिद्धं [siddhaṃ pāṇinyādeḥ || pāṇinyādimatasiddhaṃ ] 10329 धातुनामलिङ्गकारकविभक्तिवचनकृत्तद्धितसमासा
दिकं सर्वमङ्गीक्रियते । यदाह परमर्षिर्भरतः -- धातुप्रातिपदिककृतडितसु-
तिङ्समासादीनां तेऽर्थास्ताश्र विभक्तयः परिणतिरिह वरमन्येति ।
[dhātunāmaliṅgakārakavibhaktivacanakṛttaddhitasamāsā
dikaṃ sarvamaṅgīkriyate | yadāha paramarṣirbharataḥ -- dhātuprātipadikakṛtaḍitasu-
tiṅsamāsādīnāṃ te'rthāstāśra vibhaktayaḥ pariṇatiriha varamanyeti |
]
Colophon :
इति श्रीमार्कण्डेयकवीन्द्रकृतौ प्राकृतसर्वस्वे भाषाविरचने महाराष्ट्रया-
मज्विधिः प्रथमः पादः ।
[iti śrīmārkaṇḍeyakavīndrakṛtau prākṛtasarvasve bhāṣāviracane mahārāṣṭrayā-
majvidhiḥ prathamaḥ pādaḥ |
]
End:
इति षोडशधा भाषा मया प्रोक्ता प्रयत्नतः ।
इच्छा चेदितरा बोध्यमत्रान्यतमवर्जिता ||
किञ्च संस्कृतसङ्कीर्णाभ्यां सहिता अष्टादशेत्याहुः । वाहीकापाचा -
ल्योरन्तर्भावाच्चतुर्दशेत्येके । संस्कृतसङ्कीर्णाभ्यां सह षोडश कवलमे-
केषाम् इति ।
[iti ṣoḍaśadhā bhāṣā mayā proktā prayatnataḥ |
icchā ceditarā bodhyamatrānyatamavarjitā ||
kiñca saṃskṛtasaṅkīrṇābhyāṃ sahitā aṣṭādaśetyāhuḥ | vāhīkāpācā -
lyorantarbhāvāccaturdaśetyeke | saṃskṛtasaṅkīrṇābhyāṃ saha ṣoḍaśa kavalame-
keṣām iti |
]
Colophon :
श्रीमद्वीरमुकुन्ददेवनृपतौ दो स्तम्भकुम्भीनस-
क्रीडाग्रस्त समस्तशात्रवकुलप्राणानि वै धर्मतः ।
शासत्युत्कलमेदिनीं रघुपती साक्षादयोध्यामिव
ग्रामैर्वीरवरप्रतापनृपतेः पूर्णो निबन्धो नवः ||
इति श्रीमार्कण्डेयकवीन्द्रकृतौ प्राकृतसर्वस्वे भाषाविवेचने पैशाचिकानु-
शासनं विंशतितमः पादः ।
[śrīmadvīramukundadevanṛpatau do stambhakumbhīnasa-
krīḍāgrasta samastaśātravakulaprāṇāni vai dharmataḥ |
śāsatyutkalamedinīṃ raghupatī sākṣādayodhyāmiva
grāmairvīravarapratāpanṛpateḥ pūrṇo nibandho navaḥ ||
iti śrīmārkaṇḍeyakavīndrakṛtau prākṛtasarvasve bhāṣāvivecane paiśācikānu-
śāsanaṃ viṃśatitamaḥ pādaḥ |
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: