Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 27 (1937)
351 (of 461)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
७. रङ्गनिर्णयः. [7. raṅganirṇayaḥ. ] THE SANSKRIT MANUSCRIPTS. ८. संहिता स्वर निर्णयः. [8. saṃhitā svara nirṇayaḥ. ] Beginning : ९. सप्तस्वरितनामधेयानि. १०. प्रणवनिर्णयः. [9. saptasvaritanāmadheyāni. 10. praṇavanirṇayaḥ. ] 10253 प्रणम्य शम्भोश्वरणाब्जयुग्मं वाण्या गणेशस्य तथा गुरूणाम् ।
सतां मुढे तित्तिरिसंहितायां करोमि वर्णक्रमदर्पणाख्यम् ॥
तत्रादौ प्रातिशाख्योक्तानि पारिभाषिकसूत्राणि प्रदर्श्यन्ते-
अथ वर्णसमाम्रायः ।
अथ शब्दो मङ्गलार्थः । तथाचोक्तम्-
ओङ्कारश्राथशब्दच द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥ इति ।
या आनन्तर्यार्थोऽथशब्दः । तथाचोक्तं नामलिङ्गानुशासने-
मङ्गलानन्तरारम्भ प्रश्नकार्येष्वथों अथेति । वेदाध्ययने जाते सति
लक्षणस्यावसरप्राप्तत्वात्तदभ्यासः कर्तव्य इत्यानन्तर्यार्थः । संहिताध्ययनं
प्रथमं कर्तव्यमनन्तरं पदाध्ययनन्ततः क्रमाध्ययनमिति मन्तव्यम् । तथा-
चोक्तम् -
अधीत्य विधिवत्पूर्वमृषिमाचार्यतश्शुभात् ।
अनन्तरं पदाध्ययनं कर्तव्यो धीमता ध्रुवम् ॥
ततः क्रममधीयीत स्वरसंस्कारसंयुतम् ॥ इति ।
ऋषि संहिताम् । स्वराः उदात्तादयः । संस्काराः लोपागमविकारादयः ।
अन्यत्सुगमम् । एवं वेदमधीत्यानन्तरं लक्षणाभ्यासः कर्तव्यः | अधिका-
रार्थोवाऽथशब्दः । त्वथैवेति विनिवर्तकाधिकारावधारका इति विद्यमा-
नत्वात् । अथ वर्णसमाम्नायः । पाठक्रमोऽथ क्रियत इति सूत्रार्थः ।
समित्येकीभावे । आङिति मर्यादायाम् । आम्नाय इत्यानुपूर्येण पूर्वः ।
शिष्टानुपरिष्टात्तानुदाहरिष्यामः ।
[praṇamya śambhośvaraṇābjayugmaṃ vāṇyā gaṇeśasya tathā gurūṇām |
satāṃ muḍhe tittirisaṃhitāyāṃ karomi varṇakramadarpaṇākhyam ||
tatrādau prātiśākhyoktāni pāribhāṣikasūtrāṇi pradarśyante-
atha varṇasamāmrāyaḥ |
atha śabdo maṅgalārthaḥ | tathācoktam-
oṅkāraśrāthaśabdaca dvāvetau brahmaṇaḥ purā |
kaṇṭhaṃ bhitvā viniryātau tasmānmāṅgalikāvubhau || iti |
yā ānantaryārtho'thaśabdaḥ | tathācoktaṃ nāmaliṅgānuśāsane-
maṅgalānantarārambha praśnakāryeṣvathoṃ atheti | vedādhyayane jāte sati
lakṣaṇasyāvasaraprāptatvāttadabhyāsaḥ kartavya ityānantaryārthaḥ | saṃhitādhyayanaṃ
prathamaṃ kartavyamanantaraṃ padādhyayanantataḥ kramādhyayanamiti mantavyam | tathā-
coktam -
adhītya vidhivatpūrvamṛṣimācāryataśśubhāt |
anantaraṃ padādhyayanaṃ kartavyo dhīmatā dhruvam ||
tataḥ kramamadhīyīta svarasaṃskārasaṃyutam || iti |
ṛṣi saṃhitām | svarāḥ udāttādayaḥ | saṃskārāḥ lopāgamavikārādayaḥ |
anyatsugamam | evaṃ vedamadhītyānantaraṃ lakṣaṇābhyāsaḥ kartavyaḥ | adhikā-
rārthovā'thaśabdaḥ | tvathaiveti vinivartakādhikārāvadhārakā iti vidyamā-
natvāt | atha varṇasamāmnāyaḥ | pāṭhakramo'tha kriyata iti sūtrārthaḥ |
samityekībhāve | āṅiti maryādāyām | āmnāya ityānupūryeṇa pūrvaḥ |
śiṣṭānupariṣṭāttānudāhariṣyāmaḥ |
] End :
पदक्रमविशेषज्ञो वर्णक्रमविचक्षणः ।
स्वरमात्राविभागज्ञो गच्छेदाचार्य संसदम् ॥
अस्यार्थः । पदक्रमः तस्य विशेषं जानातीति पदक्रमविशेषज्ञः
वर्णानां क्रमो वर्णक्रमः तस्मिन् विचक्षणो निपुणः । स्वराश्च मात्राश्र
[padakramaviśeṣajño varṇakramavicakṣaṇaḥ |
svaramātrāvibhāgajño gacchedācārya saṃsadam ||
asyārthaḥ | padakramaḥ tasya viśeṣaṃ jānātīti padakramaviśeṣajñaḥ
varṇānāṃ kramo varṇakramaḥ tasmin vicakṣaṇo nipuṇaḥ | svarāśca mātrāśra
] 748
