Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 27 (1937)
301 (of 461)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
End : THE SANSKRIT MANUSCRIPTS. 10203 तत्र प्रमाणं वेदान्ता अनुभवो गुरवस्तथा ।
ब्रह्मैवाहं न संसारी न चाहं ब्रह्मणः पृथक् ॥
नाहं देहो न मे देहः केवलोऽहं सनातनः ।
तथाहि श्रुत्यन्तरेऽपि -
।
एकमेवाद्वितीयं ब्रह्म नेह नानास्ति किञ्चन ॥ इति ॥
[tatra pramāṇaṃ vedāntā anubhavo guravastathā |
brahmaivāhaṃ na saṃsārī na cāhaṃ brahmaṇaḥ pṛthak ||
nāhaṃ deho na me dehaḥ kevalo'haṃ sanātanaḥ |
tathāhi śrutyantare'pi -
|
ekamevādvitīyaṃ brahma neha nānāsti kiñcana || iti ||
] Colophon :
इति श्रीअथर्वणवेदे स्वरूपोपनिषत् समाप्ता ॥
[iti śrīatharvaṇavede svarūpopaniṣat samāptā ||
] No. 15457. अर्गलास्तोत्रम्-
[argalāstotram-
] ARGALASTOTRAM.
Pages, 4. Lines, 18 in a page.
Begins on fol. 46 of the MS. described under No. 15455 ante.
This is written in praise of Goddess Argalā. The repetition of this
Stātra is supposed to enable one to fulfil one's desires.
Complete.
Beginning :
ओ ओं नमश्चण्डिकायै नमः ।
अस्य श्रीकीलकस्तुतिमहामन्त्रस्य श्रीवर्मरूपाया सर्वेश्वर ऋषिः अनु-
टुप्छन्दः पुनर्नवा शक्तिः मन्त्राराधिता देव्या बीजम् । सप्तशतीमालामनुस्त-
त्वम् । कीलकजपे विनियोगः ।
विशुद्धज्ञानदेहाय त्रिवेदे (दी) दिव्यचक्षुषे ।
श्रेयः प्राप्तिनिमित्ताय नमस्तोमार्धधारिणे ॥
सर्वमेतद्विना यस्तु मन्त्राणामपि कीलकम् ।
सोऽपि क्षेममवाप्नोति सततं जापतत्परः ||
सिद्ध्यन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि ।
अनेन स्तुवतां देवि स्तोत्रमन्त्रेण सिध्यति ॥
[o oṃ namaścaṇḍikāyai namaḥ |
asya śrīkīlakastutimahāmantrasya śrīvarmarūpāyā sarveśvara ṛṣiḥ anu-
ṭupchandaḥ punarnavā śaktiḥ mantrārādhitā devyā bījam | saptaśatīmālāmanusta-
tvam | kīlakajape viniyogaḥ |
viśuddhajñānadehāya trivede (dī) divyacakṣuṣe |
śreyaḥ prāptinimittāya namastomārdhadhāriṇe ||
sarvametadvinā yastu mantrāṇāmapi kīlakam |
so'pi kṣemamavāpnoti satataṃ jāpatatparaḥ ||
siddhyantyuccāṭanādīni vastūni sakalānyapi |
anena stuvatāṃ devi stotramantreṇa sidhyati ||
] *
अस्य श्री अर्गलास्तुतिमन्त्रस्य सर्वेश्वर ऋषिः अनुष्टुप् छन्दः महा-
लक्ष्मीदेवता ।
[asya śrī argalāstutimantrasya sarveśvara ṛṣiḥ anuṣṭup chandaḥ mahā-
lakṣmīdevatā |
]
