Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 27 (1937)
300 (of 461)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
10202
देवीपुराणेऽपि
[devīpurāṇe'pi
] A DESCRIPTIVE CATALOGUE OF
ततः प्रातः पूजयित्वा दशम्यां विधिपूर्वकम् ।
संप्रेषण तु कर्तव्यं गीतवादित्रनिखनैः ॥ इति ।
ततो देवीं संप्रार्थ्य समुत्थाप्य नलसमीपं नीत्वा स्वस्थानं व्रजे -
त्युक्त्वा जलमध्ये विसर्जयेत् । इयमेव विजयदशमीत्युच्यते । सा च
श्रवणक्षता ग्राह्या । तदुक्तं स्कान्दे-
[tataḥ prātaḥ pūjayitvā daśamyāṃ vidhipūrvakam |
saṃpreṣaṇa tu kartavyaṃ gītavāditranikhanaiḥ || iti |
tato devīṃ saṃprārthya samutthāpya nalasamīpaṃ nītvā svasthānaṃ vraje -
tyuktvā jalamadhye visarjayet | iyameva vijayadaśamītyucyate | sā ca
śravaṇakṣatā grāhyā | taduktaṃ skānde-
] End:
आश्विजस्यासिते पक्षे दशमी श्रवणान्विता ।
विजया दशमी प्रोक्ता सा चैवात्यन्तदुर्लभा ॥ इति ।
तथा-
अत्र निर्विघ्नकर्त्री त्वं भव श्रीरामपूजिता । इति ।
गृहीत्वा साक्षतामाद्री शमीमूलगतां मृदम् ॥
गीतवादित्रनिर्घोषैरानयेत् स्वगृहं प्रति ।
ततो भूषणवस्त्रादीन् धारयेत् स्वजनैः सह ||
[āśvijasyāsite pakṣe daśamī śravaṇānvitā |
vijayā daśamī proktā sā caivātyantadurlabhā || iti |
tathā-
atra nirvighnakartrī tvaṃ bhava śrīrāmapūjitā | iti |
gṛhītvā sākṣatāmādrī śamīmūlagatāṃ mṛdam ||
gītavāditranirghoṣairānayet svagṛhaṃ prati |
tato bhūṣaṇavastrādīn dhārayet svajanaiḥ saha ||
] Colophon :
इति विजयदशमीनिर्णयः ।
[iti vijayadaśamīnirṇayaḥ |
] No. 15456. स्वरूपोपनिषत्.
[svarūpopaniṣat.
] SVARŪPOPANISAD.
Pages, 3. Lines, 23 in a page.
Begins on fol. 20 of the MS. described under previous No.
It is stated here that the individual soul is identical with the
Supreme Soul, and that he who realises this truth will be liberated from
mundane existence.
Complete.
Beginning :
अहमेव परं ब्रह्म वासुदेवाख्यमव्ययम् ।
इति स्यान्निश्चितो मुक्तो बद्धो वाप्यन्यथा भवेत् ॥
अहमेव परं ब्रह्म न चाहं ब्रह्मणः पृथक्
इत्येवं समुपासीत ब्राह्मणो ब्रह्मणि स्थितः ।
चिद्रूपत्वादसङ्गत्वादवध्यत्वात्प्रयत्नतः ।
सर्वोपाधिविनिर्मुक्तचैतन्यं च निरन्तरम् ॥
[ahameva paraṃ brahma vāsudevākhyamavyayam |
iti syānniścito mukto baddho vāpyanyathā bhavet ||
ahameva paraṃ brahma na cāhaṃ brahmaṇaḥ pṛthak
ityevaṃ samupāsīta brāhmaṇo brahmaṇi sthitaḥ |
cidrūpatvādasaṅgatvādavadhyatvātprayatnataḥ |
sarvopādhivinirmuktacaitanyaṃ ca nirantaram ||
]
