Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 27 (1937)
299 (of 461)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
THE SANSKRIT MANUSCRIPTS, 10201 Colophon :
इति कण्टकशोधने सप्तमाध्यायः आशुमृतपरीक्षा आदितः चतु-
रशीतिः ।
[iti kaṇṭakaśodhane saptamādhyāyaḥ āśumṛtaparīkṣā āditaḥ catu-
raśītiḥ |
] End:
एवं शास्त्रमिदं युक्तमेताभिस्तन्त्रयुक्तिभिः ।
अवाप्तौ पालने चोक्तं लोकस्यास्य परस्य च ॥
धर्ममर्थं च कामं चं प्रवर्तयति पाति च ।
अधर्मानर्धविद्वेषानिदं शास्त्रं निहन्ति च ॥
येन शास्त्रं च शस्त्रं च नन्दराजगता च भूः ।
अमर्षेणोद्धृतान्याशु तेन शास्त्रमिदं कृतम् ॥
इति तन्त्रयुक्तौ प्रथमोऽध्यायः ।
तन्त्रयुक्तयः आदितः पञ्चाशच्छततमोऽध्यायः । एतावता कौटिलीय--
स्यार्थशास्त्रस्य तन्त्रयुक्तिः पञ्चदशाधिकरणं समाप्तम् ।
दृष्ट्वा विप्रतिपत्तिं बहुधा शास्त्रेषु भाष्यकाराणाम् ।
स्वयमेव विष्णुगुप्तचकार सूत्रं च भाष्यं च ॥
[evaṃ śāstramidaṃ yuktametābhistantrayuktibhiḥ |
avāptau pālane coktaṃ lokasyāsya parasya ca ||
dharmamarthaṃ ca kāmaṃ caṃ pravartayati pāti ca |
adharmānardhavidveṣānidaṃ śāstraṃ nihanti ca ||
yena śāstraṃ ca śastraṃ ca nandarājagatā ca bhūḥ |
amarṣeṇoddhṛtānyāśu tena śāstramidaṃ kṛtam ||
iti tantrayuktau prathamo'dhyāyaḥ |
tantrayuktayaḥ āditaḥ pañcāśacchatatamo'dhyāyaḥ | etāvatā kauṭilīya--
syārthaśāstrasya tantrayuktiḥ pañcadaśādhikaraṇaṃ samāptam |
dṛṣṭvā vipratipattiṃ bahudhā śāstreṣu bhāṣyakārāṇām |
svayameva viṣṇuguptacakāra sūtraṃ ca bhāṣyaṃ ca ||
] Substance, paper.
No. 15455. विजयदशमीनिर्णयः.
[vijayadaśamīnirṇayaḥ.
] VIJAYADAŚAMÍNIRNAYAH.
Size, 11 x 15 inches.
Pages, 2, Lines, 28 in a
page. Character, Telugu. Ccndition, slightly injured. Appearance
old.
Begins on fol. 1a. The other works herein are Svarūpāpanisad Za
Argalāstātra 48. Candistūtra Ta Laksmihrdaya Sa. Laksmikavaca
8a.
Deals with the procedure for the worship of Dēvi on the Vijaya.
dasami day.
Complete.
Beginning:
ण्याम्
अथाश्विजशुक्लदशम्यां देवीं विसर्जयेत् । तदुक्तं दुर्गा भक्तितरङ्गि -
[ṇyām
athāśvijaśukladaśamyāṃ devīṃ visarjayet | taduktaṃ durgā bhaktitaraṅgi -
]
