Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 19 (1915)
308 (of 478)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. No. 11141. रावणपञ्चचामरस्तोत्रम्. [rāvaṇapañcacāmarastotram. ] RĀVANAPAÑCACÂMARASTŌTRAM, Pages, 5. Lines, 5 on a page. 7533 Begins on fol. 25a of the MS. described under No. 2418.
A eulogy in Pañcacamara metre on Siva, said to have been
made by Ravana.
Beginning :
End :
जटाकटाहसंभ्रमभ्रमन्निलिम्पनिर्झरी-
विलोलवीचिवल्लरी विराजमानमूर्धनि ।
[jaṭākaṭāhasaṃbhramabhramannilimpanirjharī-
vilolavīcivallarī virājamānamūrdhani |
] *धगडठाज्वलल्ललाटपट्टपावनानले
किशोरचन्द्रशेखरे रतिः प्रतिक्षणं मम ||
धराधरेन्द्रनन्दि (न्द) नीविलास (बन्ध) बन्धुर
स्फुरद्दि (दूध) गन्तसन्ततिप्रमोदमानमानसे ।
कृपाकटाक्षधोरणीनिरुद्धदुर्धरापदे
क्वचिच्चिदम्बरे मनो विनोदमेतु वस्तुनि ॥
नमामि चण्डताण्डवप्रसङ्गसङ्गतभ्रम-
जटा (लसत्सरि)त्तरङ्गसन्मृदङ्गनिस्वनम् ।
अनङ्गमङ्गलक्रियादु (धु) रीणमे दुरीभवत्-
तमीतमस्समानकेशपाशकं सदाशिवम् ||
दृषद्विचित्रतल्पयोर्भुजङ्गमौक्तिकस्रजोः
गरिष्ठरत्नलोष्टयोस्सुहृद्विपक्षपक्षयोः ।
तृणारविन्दचक्षुषोः प्रजामहीमहेन्द्रयोः
समप्रकृत्तयोः (वर्तकः) कदा सदाशिवं भजामहे ||
कदा निलिम्पनिर्झरीनिकुञ्जकोटरे वसन्
विमुक्ति (क्त) दुर्मतिस्सदा शिरस्थमञ्जलिं वहन् ।
[dhagaḍaṭhājvalallalāṭapaṭṭapāvanānale
kiśoracandraśekhare ratiḥ pratikṣaṇaṃ mama ||
dharādharendranandi (nda) nīvilāsa (bandha) bandhura
sphuraddi (dūdha) gantasantatipramodamānamānase |
kṛpākaṭākṣadhoraṇīniruddhadurdharāpade
kvaciccidambare mano vinodametu vastuni ||
namāmi caṇḍatāṇḍavaprasaṅgasaṅgatabhrama-
jaṭā (lasatsari)ttaraṅgasanmṛdaṅganisvanam |
anaṅgamaṅgalakriyādu (dhu) rīṇame durībhavat-
tamītamassamānakeśapāśakaṃ sadāśivam ||
dṛṣadvicitratalpayorbhujaṅgamauktikasrajoḥ
gariṣṭharatnaloṣṭayossuhṛdvipakṣapakṣayoḥ |
tṛṇāravindacakṣuṣoḥ prajāmahīmahendrayoḥ
samaprakṛttayoḥ (vartakaḥ) kadā sadāśivaṃ bhajāmahe ||
kadā nilimpanirjharīnikuñjakoṭare vasan
vimukti (kta) durmatissadā śirasthamañjaliṃ vahan |
] *
धगद्धगद्धगज्वलल्ललाटपट्टपावके इति पाठभेदः .
[dhagaddhagaddhagajvalallalāṭapaṭṭapāvake iti pāṭhabhedaḥ .
] •
For Private and Personal Use Only
