Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 26 (1927)
40 (of 224)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
THE SANSKRIT MANUSCRIPTS Similar to the work described under No. 11992 aute Beginning and the End: 9771 अस्मान् विचित्रवपुषश्चिरपृष्ठमान् कस्माद्विमुञ्चसि शिखिन्नथवा विमुच ।
हा हन्त हन्त बलहानिरियं तवैव श्रीकृष्ण मूर्ध्नि (च) पुनर्भविता स्थितिर्नः ॥
मा गर्वमुद्दह बिडाल महीपतीनामन्तःपुरे मणिमये निलयं तवेति ।
वीराभिषेकसमये च महीश्वराणां बाह्यस्थितस्य कलभस्य च मण्डन श्रीः ॥
चातकस्त्रिचतुरान्पयःकणान् याचते जलधरं पिपासया ।
सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता ||
विशाल शाल्मल्या नयनसुभगं वीक्ष्य कुसुमं
शुकस्यासीद्बुद्धिः कुसुमसदृशं (तत्) फलमिति ।
चिरासीने तस्मिन्फलमपि च दैवात्परिणतः (तं)
विपाके तूलस्स्यात्तदपि मरुता सोऽप्यपन ( हृ )तः ॥
[asmān vicitravapuṣaścirapṛṣṭhamān kasmādvimuñcasi śikhinnathavā vimuca |
hā hanta hanta balahāniriyaṃ tavaiva śrīkṛṣṇa mūrdhni (ca) punarbhavitā sthitirnaḥ ||
mā garvamuddaha biḍāla mahīpatīnāmantaḥpure maṇimaye nilayaṃ taveti |
vīrābhiṣekasamaye ca mahīśvarāṇāṃ bāhyasthitasya kalabhasya ca maṇḍana śrīḥ ||
cātakastricaturānpayaḥkaṇān yācate jaladharaṃ pipāsayā |
so'pi pūrayati viśvamambhasā hanta hanta mahatāmudāratā ||
viśāla śālmalyā nayanasubhagaṃ vīkṣya kusumaṃ
śukasyāsīdbuddhiḥ kusumasadṛśaṃ (tat) phalamiti |
cirāsīne tasminphalamapi ca daivātpariṇataḥ (taṃ)
vipāke tūlassyāttadapi marutā so'pyapana ( hṛ )taḥ ||
] Fol. 101 contains a few stanzas being a communication intended to
Sri-Laksmīnxsimhadhvarin by his disciple Venkata.
No 14613. गरुडदण्डकः.
[garuḍadaṇḍakaḥ.
] GARUDADANDAKAH.
Pages, 3. Lines, 5 on a page.
Begins on fol. 67a of the MS. described under No. 12857.
Complete.
Same work as that described under R No. 673 (7) of the Triennial
Catalogue of Sanskrit MSS., Vol. I, Part I-C, but wants the last
stanza in the end.
Colophon :
इति श्रीकवितार्किकसिंहस्य श्रीमत्सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु श्रीगरुडदण्डकं सम्पूर्णम् ॥
[iti śrīkavitārkikasiṃhasya śrīmatsarvatantrasvatantrasya śrīmadveṅkaṭanāthasya
vedāntācāryasya kṛtiṣu śrīgaruḍadaṇḍakaṃ sampūrṇam ||
] No. 14614 चाटुश्लोकाः.
[cāṭuślokāḥ.
] CÂṬUŚLŌKḤ
Pages, 3. Lines, 5 on a page.
Begins on fol. 2276 of the MS. described under No 12915.
Similar to the work described under No. 12016 ante.
