Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 26 (1927)
18 (of 224)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
End : THE SANSKRIT MANUSCRIPTS. कटिर्भमस्तु यो भुङ्क्ते [kaṭirbhamastu yo bhuṅkte ] • • • • ● • ' 1 संवदता चैव त्रिधा श्राद्धं प्रयत्नतः ।
तुलसी वर्षमात्रेण षण्मासं बिल्वपत्रकम् ॥
कमलं सप्तरात्रं स्यात्करवीरै दिने दिने ।
अष्टाक्षर नवपदं पदादि ब्रह्महा भवेत् ॥
पदान्ते मार्जनं कुर्यात् सोऽश्वमेधफलं लभेत् ।
अच्युतं जठरं स्पृष्ट्वा हृदये तु जनार्दनम् ।
उपेन्द्रं शिरसि स्थाने भुजौ तु हरिकृष्णतः
गण्डूषकरणात्पूर्वं हस्तं प्रक्षालये ।
[saṃvadatā caiva tridhā śrāddhaṃ prayatnataḥ |
tulasī varṣamātreṇa ṣaṇmāsaṃ bilvapatrakam ||
kamalaṃ saptarātraṃ syātkaravīrai dine dine |
aṣṭākṣara navapadaṃ padādi brahmahā bhavet ||
padānte mārjanaṃ kuryāt so'śvamedhaphalaṃ labhet |
acyutaṃ jaṭharaṃ spṛṣṭvā hṛdaye tu janārdanam |
upendraṃ śirasi sthāne bhujau tu harikṛṣṇataḥ
gaṇḍūṣakaraṇātpūrvaṃ hastaṃ prakṣālaye |
] •
• •
पित्र्यं च आत्मानं नरकं व्रजेत् ॥
पुर[त]: तिष्ठन्ति देवाश्र दक्षिणे पितरस्तथा ।
पश्चिमेच
[pitryaṃ ca ātmānaṃ narakaṃ vrajet ||
pura[ta]: tiṣṭhanti devāśra dakṣiṇe pitarastathā |
paścimeca
] •
"
•
गण्डूषमुत्तमम् ॥
[gaṇḍūṣamuttamam ||
] 9749 No 14586. व्याकरणविषयः.
[vyākaraṇaviṣayaḥ.
] VYAKARAṆAVISAYAḤ
Pages, 2. Lines, 8 on a page.
Begins on fol. 92a of the MS described under No. 2307
Wants the beginning and the end.
Similar to the work described under No. 1583 ante
Beginning:
अत एव स्त्रियामिति सूत्रे [ata eva striyāmiti sūtre ] " ( सर्वपदार्थ ) व्यापिनी य] त्वात्प्र ( त्वं प्र ) वृत्तेरिति
कैयटः । पुंयोगादिति सूत्रे स्त्रियाः पुंवत् । संविधात्रीत्वा [sarvapadārtha ) vyāpinī ya] tvātpra ( tvaṃ pra ) vṛtteriti
kaiyaṭaḥ | puṃyogāditi sūtre striyāḥ puṃvat | saṃvidhātrītvā ] "दिति कैयटव
सङ्गच्छते । अत एव [diti kaiyaṭava
saṅgacchate | ata eva ] "पत्युर्नो यज्ञसंयोगे [patyurno yajñasaṃyoge] " इति सूत्रे पत्न्याः फलप्रतिग्रहीतृत्वादिवि
वृत्तिग्रन्थमुपादाय हरदत्त आह- कर्तृत्वमात्रं विवक्षितं न तु स्त्रीत्वमिति
ङीप् न कृत इति ।
[iti sūtre patnyāḥ phalapratigrahītṛtvādivi
vṛttigranthamupādāya haradatta āha- kartṛtvamātraṃ vivakṣitaṃ na tu strītvamiti
ṅīp na kṛta iti |
] End :
व्यवस्थितविभाषात्वा (दिदा ) देशे स (ड) तौ च न । सुगन्धिः प्रियकवि-
(ति) वेश्या । तथा च -
परिशि इ (ट्य) तोक्त्यर्थादनादेशाद्वा अकृतेरिति ।
इहपर्य (ड) तीति पठ्यते |
[vyavasthitavibhāṣātvā (didā ) deśe sa (ḍa) tau ca na | sugandhiḥ priyakavi-
(ti) veśyā | tathā ca -
pariśi i (ṭya) toktyarthādanādeśādvā akṛteriti |
ihaparya (ḍa) tīti paṭhyate |
]
