Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

Author: M. Seshagiri Sastri

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.

Volume 24 (1918)

Page:

355 (of 504)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 355 has not been proofread.

Shri Mahavir Jain Aradhana Kendra 9350 End:
शुक्रस्य ----
[śukrasya ----
]
www.kobatirth.org
A DESCRIPTIVE CATALOGUE Op
Acharya Shri Kailassagarsuri Gyanmandir
आनन्दवृद्धिरति सौख्यविनोदमात्रं
काश
[ānandavṛddhirati saukhyavinodamātraṃ
kāśa
]


यासलाभः ।
आयुश्चिरं सुखयुक्तशरीरयुक्तो द्रव्यस्य भृगुदशागमने भवन्ति ॥
[yāsalābhaḥ |
āyuściraṃ sukhayuktaśarīrayukto dravyasya bhṛgudaśāgamane bhavanti ||
]

No. 13877. महादशान्तर्दशाफलम्.
[mahādaśāntardaśāphalam.
]
MAHĀDAŚĀNTARDAŚĀPHALAM.
Pages, 32. Lines, 8 on a page.
Begins on fol. 59a of the MS. described under No. 13809.
Complete.
Similar to the above.
Beginning :
सूर्यस्य महादशाब्दाः ६ तस्य फलम् -
-
भार्यावियोगनिरतश्च शरीरदुःखं हृद्रोगशोकभयचोरमहीशपीडा ।
ऊर्ध्वस्थितस्य निखिलस्य जनस्य नाशं भानुर्दशागमनकालफलं च तस्य ॥
दिवाशुक्रः त्रिकोणस्थो मङ्गलो मातृहानिदः ।
रात्रावपि विधोर्मातुः हानिदस्तु त्रिकोणगः ॥
सूर्यादीनां महादशाफलान्युच्यन्वे-
रवेः तनुः ६-
उद्विग्नचित्तमतिवेदितवित्तनाशं क्लेशप्रवासकुजविद्यभयानि चास्य ।
संक्षोभितस्वजनबन्धुवियोगदुःखं सूर्ये दशा भजति निश्चयमापद ||
अन्तर्दशा-
अन्तरन्तर्दशाफलम् -
देशत्यागं मृगाद्भीतिः कुक्षिरोगं सुतक्षयम् ।
अग्निना दहनं कुष्ठमन्तरन्तर्दशा रविः ॥
सूक्ष्मदशा-
ऋणरोगादि चोरादिनिगलं चाप्तमारणम् ।
स्थाननाशं मनोहानिः सूर्यसूक्ष्मदशागमे ॥
[sūryasya mahādaśābdāḥ 6 tasya phalam -
-
bhāryāviyoganirataśca śarīraduḥkhaṃ hṛdrogaśokabhayacoramahīśapīḍā |
ūrdhvasthitasya nikhilasya janasya nāśaṃ bhānurdaśāgamanakālaphalaṃ ca tasya ||
divāśukraḥ trikoṇastho maṅgalo mātṛhānidaḥ |
rātrāvapi vidhormātuḥ hānidastu trikoṇagaḥ ||
sūryādīnāṃ mahādaśāphalānyucyanve-
raveḥ tanuḥ 6-
udvignacittamativeditavittanāśaṃ kleśapravāsakujavidyabhayāni cāsya |
saṃkṣobhitasvajanabandhuviyogaduḥkhaṃ sūrye daśā bhajati niścayamāpada ||
antardaśā-
antarantardaśāphalam -
deśatyāgaṃ mṛgādbhītiḥ kukṣirogaṃ sutakṣayam |
agninā dahanaṃ kuṣṭhamantarantardaśā raviḥ ||
sūkṣmadaśā-
ṛṇarogādi corādinigalaṃ cāptamāraṇam |
sthānanāśaṃ manohāniḥ sūryasūkṣmadaśāgame ||
]
Colophon :
इति सूर्यदशायां विग्रहफलं समाप्तम् ॥
[iti sūryadaśāyāṃ vigrahaphalaṃ samāptam ||
]
*
For Private and Personal Use Only

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: