Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 24 (1918)
262 (of 504)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. कुर्वे जैमिनिसूत्र संमतमहं सङ्ख्यावतां प्रीतये नानाजात कसारसङ्ग्रहमिमं कारुण्यतोऽस्मद्गुरोः || [kurve jaiminisūtra saṃmatamahaṃ saṅkhyāvatāṃ prītaye nānājāta kasārasaṅgrahamimaṃ kāruṇyato'smadguroḥ || ] 9257 पुरा खलु कारुणिकेन जैमिनिना आयुर्दशाफलदशा प्रतिपादकानि सूत्राणि
कृतानि । तत्सूत्रप्रतिपादितदशामध्ये अस्मद्दुच्यारूढाः काश्चन आयुर्दशाः
फलदशाश्च मया लिख्यन्ते । तत्रादौ होरादशा - अस्यां दशायां सामान्यतः
आयुर्ज्ञानाय लिख्यते । लग्नेशाष्टमेशयोः चराङ्गराशिवृत्तित्वे स्थिरोभयवृत्तित्वे
वा पूर्णायुः । चरस्थिरवृत्तित्वे उभयद्वयवृत्तित्वे मध्यम् । चराभयवृत्तित्वे
स्थिरस्थिरवृत्तित्वे वा अल्पम् । एवं लग्नचन्द्राभ्यां लग्नहोरालग्नाभ्यामायुरानीय
संवादवशादायुर्निर्णेयम् ।
नन्वायुर्योगकारणेषु बहुषु सत्सु कस्य प्राबल्यं वक्तव्यमित्यत आह-
संवादात् प्रामाण्यम् । संवाद एकवाक्यता द्वयोस्त्रयाणां वा तस्मात् प्रामाण्यं
प्रमाणता संवादाभावे कथमित्यत आह .
[purā khalu kāruṇikena jaimininā āyurdaśāphaladaśā pratipādakāni sūtrāṇi
kṛtāni | tatsūtrapratipāditadaśāmadhye asmadducyārūḍhāḥ kāścana āyurdaśāḥ
phaladaśāśca mayā likhyante | tatrādau horādaśā - asyāṃ daśāyāṃ sāmānyataḥ
āyurjñānāya likhyate | lagneśāṣṭameśayoḥ carāṅgarāśivṛttitve sthirobhayavṛttitve
vā pūrṇāyuḥ | carasthiravṛttitve ubhayadvayavṛttitve madhyam | carābhayavṛttitve
sthirasthiravṛttitve vā alpam | evaṃ lagnacandrābhyāṃ lagnahorālagnābhyāmāyurānīya
saṃvādavaśādāyurnirṇeyam |
nanvāyuryogakāraṇeṣu bahuṣu satsu kasya prābalyaṃ vaktavyamityata āha-
saṃvādāt prāmāṇyam | saṃvāda ekavākyatā dvayostrayāṇāṃ vā tasmāt prāmāṇyaṃ
pramāṇatā saṃvādābhāve kathamityata āha .
] End :
तत्र केवलकेतुदृष्टे अवधूतो वेति.
इस्युपासनायोगः ।
अन्यत्सर्वं जैमुनीयसूत्राण्यालोच्य सूक्ष्मदृष्ट्यावधातव्यमिति दिक् ॥
श्रीगोष्टिमुक्क (ल) कुलाम्बुधिपूर्णचन्द्र श्रीराम चन्द्रमखिनः कृतवांस्तनूजः ।
सामुत्के( [tatra kevalaketudṛṣṭe avadhūto veti.
isyupāsanāyogaḥ |
anyatsarvaṃ jaimunīyasūtrāṇyālocya sūkṣmadṛṣṭyāvadhātavyamiti dik ||
śrīgoṣṭimukka (la) kulāmbudhipūrṇacandra śrīrāma candramakhinaḥ kṛtavāṃstanūjaḥ |
sāmutke(] ?) द्विरसचन्द्रयुते स्वभानौ श्रीजातसारपदपूर्वकसङ्ग्रहं हि ॥
[dvirasacandrayute svabhānau śrījātasārapadapūrvakasaṅgrahaṃ hi ||
] Colophon:
इति श्रीगोट्टिमुक्काल रामचन्द्रदीक्षितस्य पुत्रेण राघवभट्टेण कृतो जातक-
सारसङ्ग्रहे योगपरिच्छेदस्तृतीयः ॥
[iti śrīgoṭṭimukkāla rāmacandradīkṣitasya putreṇa rāghavabhaṭṭeṇa kṛto jātaka-
sārasaṅgrahe yogaparicchedastṛtīyaḥ ||
] No. 13713. जातकसारसङ्ग्रहः.
[jātakasārasaṅgrahaḥ.
] JATAKASĀRASANGRAHAM.
Pages, 63. Lines, 9 on a page.
Begins on fol. ta of the Ms. desoribed under No. 13618.
Complete.
Same work as the above.
For Private and Personal Use Only
