Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 23 (1918)
216 (of 240)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8998 कृतेषु चरकं प्रोक्तं त्रेते सिद्धरसार्णवम् ।
द्वापरे सिद्धविद्याभूः कलौ बसवकं स्मृतम् ॥
श्रुत्वा समस्तं क्रियते च सारं धन्वन्तरोक्तं बहुजालयुक्तम् ।
कायादिबालग्रहरोगसङ्घान् चिकित्सकाद्या रसधातुशोधनम् ॥
कषायचूर्णाघुटिकानुपाने तैलादिलेां घृतयन्त्रमन्त्रान् ।
रत्नादिशुद्धिं विषमर्भवारणं पाषाणमाद्यं सकलं च शुद्धिम् ॥
अस्य प्रवक्ष्ये अथ देशकालान् लिङ्गाख्यदेहान् विकृतिं मलादीन् ।
सनाडिकारव्ये अथ दूतचिह्नं कुपथ्यपध्यानधमामयादीन् ॥
ज्वरादिमूलान् सकलांश्च रोगान् ज्ञात्वा भिषक् कर्म समारभामहे ||
ज्वरोत्पत्तिः-
युगक्रमा धर्मवरस्य नाशो तथाकमा जीवगतश्शरीरे ।
कृतौ युगे मस्तिगतस्सजीवो त्रेतायुगे मज्जगतो विधेयः ||
द्वापार के मांसगतरसजीवो कलौ युगे तिष्ठति चान्नपानैः ॥
ज्ञात्वा प्रयोग क्रियते बुधो कलौं प्रयोगभिच्छां सुतरां सर्वेद्यम् ।
[kṛteṣu carakaṃ proktaṃ trete siddharasārṇavam |
dvāpare siddhavidyābhūḥ kalau basavakaṃ smṛtam ||
śrutvā samastaṃ kriyate ca sāraṃ dhanvantaroktaṃ bahujālayuktam |
kāyādibālagraharogasaṅghān cikitsakādyā rasadhātuśodhanam ||
kaṣāyacūrṇāghuṭikānupāne tailādileाṃ ghṛtayantramantrān |
ratnādiśuddhiṃ viṣamarbhavāraṇaṃ pāṣāṇamādyaṃ sakalaṃ ca śuddhim ||
asya pravakṣye atha deśakālān liṅgākhyadehān vikṛtiṃ malādīn |
sanāḍikāravye atha dūtacihnaṃ kupathyapadhyānadhamāmayādīn ||
jvarādimūlān sakalāṃśca rogān jñātvā bhiṣak karma samārabhāmahe ||
jvarotpattiḥ-
yugakramā dharmavarasya nāśo tathākamā jīvagataśśarīre |
kṛtau yuge mastigatassajīvo tretāyuge majjagato vidheyaḥ ||
dvāpāra ke māṃsagatarasajīvo kalau yuge tiṣṭhati cānnapānaiḥ ||
jñātvā prayoga kriyate budho kalauṃ prayogabhicchāṃ sutarāṃ sarvedyam |
] Colophon :
इति श्रीनीलकण्ठचरणारविन्दतीर्थ प्रसाद पारावार भोगविहारपारणिनिडिमामि-
डिभगीयसत्सम्प्रदायकाराध्यरामदेशिकशिष्योत्तमन मश्शिवाय सत्पुत्र पवित्रकविताच -
मत्कारवैद्यजनशिरे। भूषण नीलकण्ठको द्दूरु (बसवराज) नामधेयप्रणीतं श्रीबसवराजीय-
मष्टधातुनिदानं ज्वरनिदानसाध्यासाध्यलङ्कणपथ्यापथ्यतच्चिकित्सालक्षणं
प्रथमं प्रकरणम् ॥
[iti śrīnīlakaṇṭhacaraṇāravindatīrtha prasāda pārāvāra bhogavihārapāraṇiniḍimāmi-
ḍibhagīyasatsampradāyakārādhyarāmadeśikaśiṣyottamana maśśivāya satputra pavitrakavitāca -
matkāravaidyajanaśire| bhūṣaṇa nīlakaṇṭhako ddūru (basavarāja) nāmadheyapraṇītaṃ śrībasavarājīya-
maṣṭadhātunidānaṃ jvaranidānasādhyāsādhyalaṅkaṇapathyāpathyataccikitsālakṣaṇaṃ
prathamaṃ prakaraṇam ||
] See under the next number for the end.
नाम
[nāma
] No. 13348. बसवराजीयम्, आन्ध्रटीकासहितम्.
[basavarājīyam, āndhraṭīkāsahitam.
] BASAVARAJIYAM WITH TELUGU MEANING.
Substance, palm-leaf. Size, 18 × 1 inches. Pages, 68. Lines, 6 on a
page. Character, Teluga. Condition, good. Appearance, new.
Begins on fol. la. The other works herein are Vaidyacintāmaṇi
(with Telugu meaning) 360, Satayāgagrantha (with Telugu meaning)
53a.
Contains the 25th Prakarana only.
For Private and Personal Use Only
