Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 22 (1918)
70 (of 204)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8659 ज्ञात्वा मया विरचितं स्फुटलक्षणानामर्थं यथामति गभीरतरं स्वबुद्ध्या ।
व्याख्या कृता यदि कोऽपि सदोषता स्यात् तत्रापि भूषणकृतिः सुधियां
[विधेया ॥
[jñātvā mayā viracitaṃ sphuṭalakṣaṇānāmarthaṃ yathāmati gabhīrataraṃ svabuddhyā |
vyākhyā kṛtā yadi ko'pi sadoṣatā syāt tatrāpi bhūṣaṇakṛtiḥ sudhiyāṃ
[vidheyā ||
] "
तत्रार्थचित्रमीमांसां करिष्यमाणोऽप्पयदीक्षितः प्रारिप्सित प्रतिबन्धकविघ्नवि-
घाताय शब्दस्वरूपमखिलं धत्ते शर्वस्य वल्लभा । अर्थस्वरूपमखिलं धत्ते
बालेन्दुशेखरः || [tatrārthacitramīmāṃsāṃ kariṣyamāṇo'ppayadīkṣitaḥ prāripsita pratibandhakavighnavi-
ghātāya śabdasvarūpamakhilaṃ dhatte śarvasya vallabhā | arthasvarūpamakhilaṃ dhatte
bālenduśekharaḥ || ] ” इत्यादिनोक्तरूपं शिवयोरनुसन्धानात्मकं मङ्गलं विरचयन्
स्वकीयग्रन्थस्य नाम निबध्नन् प्रतिजानीते - अभिवन्द्येति । चन्द्रशेखरमभि-
वन्द्य अर्थचित्रमीमांसामहं वितनोमीत्यन्वयः ।
अथ निरूपणीयानामलङ्काराणामाश्रयभूतं यत्काव्यं तस्य विभागमाह-
त्रिविधमिति । तावदिति प्राथम्येऽव्ययं वाक्यालङ्कारे वा । काव्यं लोकोत्तर-
वर्णनानिपुणस्य कवेरसाधारणं वर्णनात्मकं कर्म । तत् ध्वनिगुणीभूतव्यङ्ग्य-
चित्रभेदात् त्रिविधमित्यनुषङ्ग ।
यथा - दिव्यहरेर्मुख कुहरे विस्तीर्णे पर्णति व्योम । अत्र वर्ण्यस्योपमेयस्य
गगनापेक्षया हीनपरिमाणत्वेऽपि नृसिंहमुखपरिणाहवर्णन एव तात्पर्यात्तस्य न
दोषत्वमित्याम् । एतदन्तः कृत्याह - अन्येऽपीति । प्रकारा भेदा विचार-
णीया इत्यलम् ।
[ityādinoktarūpaṃ śivayoranusandhānātmakaṃ maṅgalaṃ viracayan
svakīyagranthasya nāma nibadhnan pratijānīte - abhivandyeti | candraśekharamabhi-
vandya arthacitramīmāṃsāmahaṃ vitanomītyanvayaḥ |
atha nirūpaṇīyānāmalaṅkārāṇāmāśrayabhūtaṃ yatkāvyaṃ tasya vibhāgamāha-
trividhamiti | tāvaditi prāthamye'vyayaṃ vākyālaṅkāre vā | kāvyaṃ lokottara-
varṇanānipuṇasya kaverasādhāraṇaṃ varṇanātmakaṃ karma | tat dhvaniguṇībhūtavyaṅgya-
citrabhedāt trividhamityanuṣaṅga |
yathā - divyaharermukha kuhare vistīrṇe parṇati vyoma | atra varṇyasyopameyasya
gaganāpekṣayā hīnaparimāṇatve'pi nṛsiṃhamukhapariṇāhavarṇana eva tātparyāttasya na
doṣatvamityām | etadantaḥ kṛtyāha - anye'pīti | prakārā bhedā vicāra-
ṇīyā ityalam |
] Colophon:
धरानन्देन रचितापमाव्याख्यानसङ्ग्रहः ।
टीकायां चित्रमीमांसासुधायामाप पूर्णताम् ||
इति वसिष्ठ गोत्रीयमिश्ररामबलस्य सुतेन धरानन्देन रचितायां चित्रमीमांसा -
टीकायां सुधाख्यायामुपमालङ्कारप्रकरणव्याख्या समाप्ति [ ता]मगमत् ।
[dharānandena racitāpamāvyākhyānasaṅgrahaḥ |
ṭīkāyāṃ citramīmāṃsāsudhāyāmāpa pūrṇatām ||
iti vasiṣṭha gotrīyamiśrarāmabalasya sutena dharānandena racitāyāṃ citramīmāṃsā -
ṭīkāyāṃ sudhākhyāyāmupamālaṅkāraprakaraṇavyākhyā samāpti [ tā]magamat |
] End:
भगवद्वियोगदुःखंचिन्ताहादौ प्रतीयेते इति निगीर्याध्यवसानरूपातिशयोक्ति-
द्वयप्रतीतेर्व्यङ्ग्यस्य सच्त्वात् इयमतिशयोक्तिः । श्रुतिस्मृत्योरपि [bhagavadviyogaduḥkhaṃcintāhādau pratīyete iti nigīryādhyavasānarūpātiśayokti-
dvayapratītervyaṅgyasya sactvāt iyamatiśayoktiḥ | śrutismṛtyorapi ] " द्वा सुपर्णा
'संयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वच्यनश्नन्नन्यो
अभिचाकशीति ॥ या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां
जाग्रति भूतानि सा निशा पश्यतो मुनेः ।। [dvā suparṇā
'saṃyujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte | tayoranyaḥ pippalaṃ svādvacyanaśnannanyo
abhicākaśīti || yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī | yasyāṃ
jāgrati bhūtāni sā niśā paśyato muneḥ || ] " इत्यादौ स्पष्टत्वादिति सर्व शिवम् ॥
धरानन्देन रचितातिशयोक्त्यर्थ बोधिनी
[ityādau spaṣṭatvāditi sarva śivam ||
dharānandena racitātiśayoktyartha bodhinī
] " 66
व्याख्यार्थ चित्रमीमांसासुधायामाप पूर्णताम् ||
[vyākhyārtha citramīmāṃsāsudhāyāmāpa pūrṇatām ||
] For Private and Personal Use Only
