Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 22 (1918)
33 (of 204)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8622 A DESCRIPTIVE CATALOGUE OF
End of Kavyapradipa:
.
ज्येष्ठे सर्वगुणैः कनीयसि वयोमात्रेण पात्रे धियां
गात्रेण स्मरगर्वखर्वनपरे निष्ठाप्रतिष्ठाश्रये ।
श्रीहर्षे त्रिदिवं गते मयि मनोहीने च कः शोधये-
दत्राशुद्धमहो महत्सु विधिना भारोऽयमारोपितः ॥
परिशीलयन्तु सन्तो मनसा परितोषशीतेन ।
इममद्भुतं प्रदीपं प्रकाशमपि यः प्रकाशयते ॥
दीपिकाद्वितयं मन्ये प्रदीपद्वितयं स्तुतौ ।
स्वमतौ सम्यगुत्पाद्य गोविन्दः शर्म विन्दति ॥
[jyeṣṭhe sarvaguṇaiḥ kanīyasi vayomātreṇa pātre dhiyāṃ
gātreṇa smaragarvakharvanapare niṣṭhāpratiṣṭhāśraye |
śrīharṣe tridivaṃ gate mayi manohīne ca kaḥ śodhaye-
datrāśuddhamaho mahatsu vidhinā bhāro'yamāropitaḥ ||
pariśīlayantu santo manasā paritoṣaśītena |
imamadbhutaṃ pradīpaṃ prakāśamapi yaḥ prakāśayate ||
dīpikādvitayaṃ manye pradīpadvitayaṃ stutau |
svamatau samyagutpādya govindaḥ śarma vindati ||
] Colophon:
इति श्रीमहामहोपाध्यायश्रीगोविन्दविरचिते काव्यप्रदीपे अर्थालङ्कारनिर्णयो
नाम दशम उल्लासः समाप्तः [iti śrīmahāmahopādhyāyaśrīgovindaviracite kāvyapradīpe arthālaṅkāranirṇayo
nāma daśama ullāsaḥ samāptaḥ ] !!
End of Prabhā :
उपसंहरति सदेत इति । प्रोक्तजात्यन्तर्भाविता उक्तदोषसामान्यधर्मा-
तिक्रान्ताः । एवं च पृथक् प्रतिपादने पुनरुक्ततादोषाः तदभावो गुण एवेति
तात्पर्यम् ॥
काव्यप्रकाशगम्भीरभावबोधो न चान्यतः ।
इति प्रदीपगम्भीर भावार्थद्योतनं कृतम् ॥
अनेन प्रीयतां देवो नृसिंहो रमया युतः ।
कुलदैवतमस्माकं सर्वभूतात्मना स्थितः ॥
[upasaṃharati sadeta iti | proktajātyantarbhāvitā uktadoṣasāmānyadharmā-
tikrāntāḥ | evaṃ ca pṛthak pratipādane punaruktatādoṣāḥ tadabhāvo guṇa eveti
tātparyam ||
kāvyaprakāśagambhīrabhāvabodho na cānyataḥ |
iti pradīpagambhīra bhāvārthadyotanaṃ kṛtam ||
anena prīyatāṃ devo nṛsiṃho ramayā yutaḥ |
kuladaivatamasmākaṃ sarvabhūtātmanā sthitaḥ ||
] Colophon:
इति श्रीमत्पदवाक्यप्रमाणाभिज्ञतत्सदुपाख्य श्रीविठ्ठलसूरि सूनुरामभट्टात्मजवैद्य-
नाथविरचितायां प्रदीपव्याख्यायां प्रभाख्यायां दशम उल्लासः ॥
[iti śrīmatpadavākyapramāṇābhijñatatsadupākhya śrīviṭhṭhalasūri sūnurāmabhaṭṭātmajavaidya-
nāthaviracitāyāṃ pradīpavyākhyāyāṃ prabhākhyāyāṃ daśama ullāsaḥ ||
] Substance, paper.
No. 12820. काव्यप्रकाशव्याख्या.
[kāvyaprakāśavyākhyā.
] KĀV YAPRAKĀŚAVYĀKHYĀ.
Size, 122 x 5 inches Pages, 174. Lines, 12 on &
page. Character, Dēvanāgari. Condition, slightly injured. Appear-
ance, new.
Contains Ullasas four to ten complete.
This commentary
Rājānanda.
on the Kāvyaprakāśa was composed by
For Private and Personal Use Only
