Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 22 (1918)
158 (of 204)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. यज्वभिर्धर्मघी धुर्यैर्वेदसागरपारगैः । यो द्विजेन्द्रैरलंच के ब्रह्मभिर्भूगतैरिव ॥ तत्राभूद्भास्करप्रख्यो भास्करस्तेजसां निधिः । अलंकर्ते दक्षिणाशां यश्चक्रे दक्षिणायनम् ॥ तस्याभूत्तनयः प्रभूतविनयः श्रीसोडूम (ढ) लः प्रौढधी- र्येन श्रीकरणप्रबुद्धविभवं भूवल्लभं भिल्लमम् । आराध्याखिललोकशोकशमनी कीर्तिः समासादिता जैत्रे जैत्रपदं न्यधायि महती श्रीसिंहणे श्रीरपि ॥ एकः क्ष्मावलये क्षितीश्वर मिलन्मौलीन्द्रनीलावलि- प्रोदञ्चद्युतिचुम्बिताङ्घ्रिनखरज्योतिर्नृपालाग्रणीः । श्री (मत् ) सिंहणदेव एव विजयी यस्य प्रतापानलो विश्वव्याप्यपि दंदहीति हृदयान्येव द्विषामुडुरः ॥ तं प्रसाद्य सुधीधुर्यो गुणिनं गुणरागिणम् । गुणग्रामेण यो विश्वमुपकारैरतीतृपत् ॥ ददौ न किं न किं जज्ञौ न दधौ कां च संपदम् । कं धर्मे विदधौ नैष न बभौ कैर्गुणैरयम् ॥ तस्माद्दुग्धाम्बुधैर्जातः शार्ङ्गदेवः सुधाकरः । उपर्युपरि सर्वान्यः सदौदार्यस्फुरत्करः ॥ कृतगुरुपदसेवः प्रीणिताशेषंदेवः कलितसकलशास्त्रप्रीणिताशेषपात्रः । जगति विततकार्तिर्मन्मथोदारमूर्तिः प्रचुरतरविवेकः शार्ङ्गदेवोऽयमेकः ॥ नानास्थानेषु संभ्रान्ता परिश्रान्ता सरस्वती । सहवासप्रिया शश्वद्विश्राम्यति यदालये ॥ स विनोदैकरसिको भाग्यवैदग्ध्य भाजनम् । धनदानेन विप्राणामातः संहृत्य शाश्वतीः ॥ जिज्ञासूनां च विद्याभिर्गदार्तानां रसायनैः । अधुनाखिललोकानां तापत्रयजिहीर्षया ॥ [yajvabhirdharmaghī dhuryairvedasāgarapāragaiḥ | yo dvijendrairalaṃca ke brahmabhirbhūgatairiva || tatrābhūdbhāskaraprakhyo bhāskarastejasāṃ nidhiḥ | alaṃkarte dakṣiṇāśāṃ yaścakre dakṣiṇāyanam || tasyābhūttanayaḥ prabhūtavinayaḥ śrīsoḍūma (ḍha) laḥ prauḍhadhī- ryena śrīkaraṇaprabuddhavibhavaṃ bhūvallabhaṃ bhillamam | ārādhyākhilalokaśokaśamanī kīrtiḥ samāsāditā jaitre jaitrapadaṃ nyadhāyi mahatī śrīsiṃhaṇe śrīrapi || ekaḥ kṣmāvalaye kṣitīśvara milanmaulīndranīlāvali- prodañcadyuticumbitāṅghrinakharajyotirnṛpālāgraṇīḥ | śrī (mat ) siṃhaṇadeva eva vijayī yasya pratāpānalo viśvavyāpyapi daṃdahīti hṛdayānyeva dviṣāmuḍuraḥ || taṃ prasādya sudhīdhuryo guṇinaṃ guṇarāgiṇam | guṇagrāmeṇa yo viśvamupakārairatītṛpat || dadau na kiṃ na kiṃ jajñau na dadhau kāṃ ca saṃpadam | kaṃ dharme vidadhau naiṣa na babhau kairguṇairayam || tasmāddugdhāmbudhairjātaḥ śārṅgadevaḥ sudhākaraḥ | uparyupari sarvānyaḥ sadaudāryasphuratkaraḥ || kṛtagurupadasevaḥ prīṇitāśeṣaṃdevaḥ kalitasakalaśāstraprīṇitāśeṣapātraḥ | jagati vitatakārtirmanmathodāramūrtiḥ pracurataravivekaḥ śārṅgadevo'yamekaḥ || nānāsthāneṣu saṃbhrāntā pariśrāntā sarasvatī | sahavāsapriyā śaśvadviśrāmyati yadālaye || sa vinodaikarasiko bhāgyavaidagdhya bhājanam | dhanadānena viprāṇāmātaḥ saṃhṛtya śāśvatīḥ || jijñāsūnāṃ ca vidyābhirgadārtānāṃ rasāyanaiḥ | adhunākhilalokānāṃ tāpatrayajihīrṣayā || ] 8747 For Private and Personal Use Only
