Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 22 (1918)
156 (of 204)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. देशे देशे तु सङ्गीतं यत्तद्देशीति गीयते । गीतवादित्रनृत्तानां रक्तिः साधारणो गुणः ॥ अतो रक्तिविहीनं यत्तन्न सङ्गीतमुच्यते । [deśe deśe tu saṅgītaṃ yattaddeśīti gīyate | gītavāditranṛttānāṃ raktiḥ sādhāraṇo guṇaḥ || ato raktivihīnaṃ yattanna saṅgītamucyate | ] Colophon : End: * * 8745 इति लक्ष्मीधरसुतदामोदरविरचिते सङ्गीतदर्पणे स्वराध्यायः प्रथमः ||
अथ गोण्डली-
वाद्यप्रबन्धैः कठिनैः त्यक्तमे (ला) दिभिस्तथा ।
गीतैः साधग . .
चैः प्रबन्धैश्च ध्रुवादिभिः ॥
लास्याङ्गैरन्वितं यत्र नृत्तं यत् द्रुतमानतः ।
स्वयं गायति वाद्यं च त्रिवलीं वादयेत् स्वयम् ॥
त्रिवलीधारणं स्कन्धे ग्राम्यत्वं कुरुते स्त्रियः ।
अगायन्ती त्वशारीरा सैव स्यान्मुक्तकुण्डली ||
गोण्डल्यां मण्डनं प्रोक्तं तज्ज्ञैः कर्णाटदेशजम् ।
इति गोण्डी ||
कुण्डल्यां सुस्वरं गायेन्न गायेन्मुक्त गोण्डली ||
[iti lakṣmīdharasutadāmodaraviracite saṅgītadarpaṇe svarādhyāyaḥ prathamaḥ ||
atha goṇḍalī-
vādyaprabandhaiḥ kaṭhinaiḥ tyaktame (lā) dibhistathā |
gītaiḥ sādhaga . .
caiḥ prabandhaiśca dhruvādibhiḥ ||
lāsyāṅgairanvitaṃ yatra nṛttaṃ yat drutamānataḥ |
svayaṃ gāyati vādyaṃ ca trivalīṃ vādayet svayam ||
trivalīdhāraṇaṃ skandhe grāmyatvaṃ kurute striyaḥ |
agāyantī tvaśārīrā saiva syānmuktakuṇḍalī ||
goṇḍalyāṃ maṇḍanaṃ proktaṃ tajjñaiḥ karṇāṭadeśajam |
iti goṇḍī ||
kuṇḍalyāṃ susvaraṃ gāyenna gāyenmukta goṇḍalī ||
] Colophon :
षष्ठः ॥
इति श्रीमल्लक्ष्मीधर भट्टसुतचतुरदामोदरविरचिते सङ्गीतदर्पणे नृत्ताध्यायः
समाप्तिं गतश्चायं दर्पणाख्यो ग्रन्थः ||
[ṣaṣṭhaḥ ||
iti śrīmallakṣmīdhara bhaṭṭasutacaturadāmodaraviracite saṅgītadarpaṇe nṛttādhyāyaḥ
samāptiṃ gataścāyaṃ darpaṇākhyo granthaḥ ||
] No. 13017. सङ्गीतदर्पणम्, आन्ध्रटीकासहितम्.
[saṅgītadarpaṇam, āndhraṭīkāsahitam.
] SANGĪTA DARPANAM WITH TELUGU COMMENTARY.
Pages, 66. Lines, 22 on a page.
Begins on fol. 1a of the MS. described under No. 12753.
Contains the Adhyāyas 1 to 3 only.
Same work as the above. The authorship is attributed to Haribhaṭṭa
in the introductory stanzas which are given below.
Beginning :
प्रणम्य शिरसा देवौ पितामहमहेश्वरौ ।
सङ्गीतशास्त्रं वक्ष्यामि सारमुद्धृत्य वारिधेः ॥
[praṇamya śirasā devau pitāmahamaheśvarau |
saṅgītaśāstraṃ vakṣyāmi sāramuddhṛtya vāridheḥ ||
] 649-A
For Private and Personal Use Only
