Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

Author: M. Seshagiri Sastri

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.

Volume 22 (1918)

Page:

116 (of 204)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 116 has not been proofread.

Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. No. 12963. सरस्वतीकण्ठाभरण त्याख्यानम् - रलदर्पणम्. [sarasvatīkaṇṭhābharaṇa tyākhyānam - raladarpaṇam. ] SARASVATIKANTHĀBHARANAVYAKHYĀNAM : RATNADARPANAM. 8705 Substance, paper. Size, 14 x 4 inches. Pages, 256. Lines, 9 on a
Character, Dāvanāgari. Condition, injured. Appearance,
page.
old.
Breaks off in the third Paricchēda.
A commentary on the Sarasvatīkaṇṭhābhāraṇa described under the
previous number. The author is Ramasimhadēva according to the
introductory stanzas and Ratnēśvara according to the colophon; but in
a Benares edition, dated Samvat 1942, of this work wherein the first
three Paricchēlas are printed the commentary is said to have been
written by Ratnēśvara at the command of Ramasiṃbadēva.
Beginning :
एकेन यस्य यमिनः प्रमदेव देहमर्धेन राजति पुमानिव चापरेण ।
तच्चक्रमादथ च न प्रमदा पुमान्वा श्रेयांसि वर्धयतु स स्मरशासनो वः ॥
श्रीरामसिंहदेवेन दोर्दण्डदलितद्विषा ।
क्रियतेऽवन्तिभूपालकण्ठाभरणदर्पणः ||
कण्ठाभरणमन वाग्देवी रत्नदर्पणोत्सङ्गे ।
अस्मिन् पश्यतु निभृतं प्रकाश सर्वाङ्गलावण्यम् ॥
ग्रन्थारम्भे समुचितेष्टदेवतानमस्कारेण शिष्टाचारमनुवर्तते - ध्वनिरिति ।
वाचामधिष्ठात्री देवी द्योतमाना स्वप्रकाशशब्दब्रह्मरूपा भारती कथमुपास्यते ।
सूक्ष्मादिभेदेन ध्वन्यादिभेदेन च विवक्षितो नमस्कारः । शब्दब्रह्मणश्चतस्रो
भिदा भवन्ति - सूक्ष्मा पश्यन्ती मध्यमा वैखरी चेति । तत्राविकारदशा
सूक्ष्मा । सा हि सर्वस्य प्राणापानान्तरालवर्तिनी विगतप्रादुर्भावतिरोभावा
सम्यक् प्रयोगपरिशीलनात्मना कर्मयोगेन मननादिना ज्ञानयोगेन च सम्यग-
धिगम्यते ।
[ekena yasya yaminaḥ pramadeva dehamardhena rājati pumāniva cāpareṇa |
taccakramādatha ca na pramadā pumānvā śreyāṃsi vardhayatu sa smaraśāsano vaḥ ||
śrīrāmasiṃhadevena dordaṇḍadalitadviṣā |
kriyate'vantibhūpālakaṇṭhābharaṇadarpaṇaḥ ||
kaṇṭhābharaṇamana vāgdevī ratnadarpaṇotsaṅge |
asmin paśyatu nibhṛtaṃ prakāśa sarvāṅgalāvaṇyam ||
granthārambhe samuciteṣṭadevatānamaskāreṇa śiṣṭācāramanuvartate - dhvaniriti |
vācāmadhiṣṭhātrī devī dyotamānā svaprakāśaśabdabrahmarūpā bhāratī kathamupāsyate |
sūkṣmādibhedena dhvanyādibhedena ca vivakṣito namaskāraḥ | śabdabrahmaṇaścatasro
bhidā bhavanti - sūkṣmā paśyantī madhyamā vaikharī ceti | tatrāvikāradaśā
sūkṣmā | sā hi sarvasya prāṇāpānāntarālavartinī vigataprādurbhāvatirobhāvā
samyak prayogapariśīlanātmanā karmayogena mananādinā jñānayogena ca samyaga-
dhigamyate |
]
Colophon:
इति श्रीमिश्ररत्नेश्वरविरचिते रत्नदर्पणनाम्नि सरस्वतीकण्ठाभरणविवरणे
दोषगुणविवेचनो नाम प्रथमः परिच्छेदः ॥
[iti śrīmiśraratneśvaraviracite ratnadarpaṇanāmni sarasvatīkaṇṭhābharaṇavivaraṇe
doṣaguṇavivecano nāma prathamaḥ paricchedaḥ ||
]
For Private and Personal Use Only

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: