Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 21 (1918)
359 (of 505)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Beginning : THE SANSKRIT MANUSCRIPTS. धन्या केय स्थिता ते शिरसि शशिकला किंनु नामैतदस्याः नामैवास्यास्तदेतत्परिचितमपि ते विस्मृतं कस्य हेतोः । नारीं पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दु- देव्या निहोतुमिच्छोरिति सुरसरितं शाठ्यमन्याद्विभोर्वः || अपिच- पादस्याविर्भवन्तीमवनतिमवने रक्षतः स्वैरपातैः सङ्कोचेनैव दोष्णां मुहुरभिनयतः सर्वलोकातिगानाम् । दृष्टि लक्ष्येषु सोग्रज्वलनकणमुचं बघ्नतो दाहभीते- रित्याधारानुबोधा त्रिपुरविजयिनः पातु वो दुःखनृत्तम् ॥ (नान्द्यन्ते) [dhanyā keya sthitā te śirasi śaśikalā kiṃnu nāmaitadasyāḥ nāmaivāsyāstadetatparicitamapi te vismṛtaṃ kasya hetoḥ | nārīṃ pṛcchāmi nenduṃ kathayatu vijayā na pramāṇaṃ yadīndu- devyā nihotumicchoriti surasaritaṃ śāṭhyamanyādvibhorvaḥ || apica- pādasyāvirbhavantīmavanatimavane rakṣataḥ svairapātaiḥ saṅkocenaiva doṣṇāṃ muhurabhinayataḥ sarvalokātigānām | dṛṣṭi lakṣyeṣu sograjvalanakaṇamucaṃ baghnato dāhabhīte- rityādhārānubodhā tripuravijayinaḥ pātu vo duḥkhanṛttam || (nāndyante) ] 8467 सूत्रधारः - अलमतिप्रसंगेन । आज्ञापितोऽस्मि परिषदा यथाद्य त्वया
सामन्तवटेश्वरदत्त पौत्रस्य महाराजपदभाक् पृथुसूनोः कवेर्विशाखदत्तस्य कृतिरभि-
वनं मुद्राराक्षसं नाम नाटकं नाटयितव्यमिति ।
[sūtradhāraḥ - alamatiprasaṃgena | ājñāpito'smi pariṣadā yathādya tvayā
sāmantavaṭeśvaradatta pautrasya mahārājapadabhāk pṛthusūnoḥ kaverviśākhadattasya kṛtirabhi-
vanaṃ mudrārākṣasaṃ nāma nāṭakaṃ nāṭayitavyamiti |
] End :
भो राजन् चन्द्रगुप्त भो अमात्य राक्षस, किं भूयः प्रियमुपकरोमि ।
--किमतः परं प्रियमस्ति ।
राक्षसेन समं मैत्री राज्ये चारोपिता वयम् ।
नन्दाचोन्मूलिताः सर्वे किं कर्तव्तमतः प्रियम् ॥
राक्ष --- तथापीदमस्तु ( भरतवाक्यम् )
वाराहीमात्मयो नेस्तनुमवनविधावास्थितस्यागुरूणां (नुरूप)
यस्य प्राग्दन्तकोटिं प्रलयपरिगता शिश्रिये भूतधात्री |
म्लेच्छैरुद्वेज्यमाना भुजयुगमधुना संश्रिता राजमूर्तेः
स श्रीमद्वन्धुभृत्यश्चिरमवतु महीं पार्थिवश्चन्द्रगुप्तः ॥
इति निष्क्रान्ताः सर्वे ॥
[bho rājan candragupta bho amātya rākṣasa, kiṃ bhūyaḥ priyamupakaromi |
--kimataḥ paraṃ priyamasti |
rākṣasena samaṃ maitrī rājye cāropitā vayam |
nandāconmūlitāḥ sarve kiṃ kartavtamataḥ priyam ||
rākṣa --- tathāpīdamastu ( bharatavākyam )
vārāhīmātmayo nestanumavanavidhāvāsthitasyāgurūṇāṃ (nurūpa)
yasya prāgdantakoṭiṃ pralayaparigatā śiśriye bhūtadhātrī |
mlecchairudvejyamānā bhujayugamadhunā saṃśritā rājamūrteḥ
sa śrīmadvandhubhṛtyaściramavatu mahīṃ pārthivaścandraguptaḥ ||
iti niṣkrāntāḥ sarve ||
] Colophon:
सप्तमोऽङ्कः ॥
[saptamo'ṅkaḥ ||
] For Private and Personal Use Only
