Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 21 (1918)
213 (of 505)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra Beginning : www.kobatirth.org THE SANSKRIT MANUSCRIPTS. Acharya Shri Kailassagarsuri Gyanmandir 8321 ब्रह्माण्डच्छत्रदण्डश्शतधृतिभवनाम्भोरुहो नालदण्डः
क्षोणीनौकूपदण्डः क्षरदमरसरित्पट्टिका केतुदण्डः ।
ज्योतिश्चक्राक्षदण्डस्त्रिभुवन विजयस्तम्भदण्डोऽङ्घ्रिदण्डः
श्रेयस्त्रैविक्रमस्ते वि (त) रतु विबुधद्वेषिणां कालदण्डः ||
अस्ति समस्तनगरीनिकषायमाणा शश्वद्गण्यपण्यविस्तारितमणिगणादिवस्तु-
व्याख्यातरत्नाकरमाहात्म्या मगधदेशशेखरीभूता पुण्पपुरी नाम नगरी । तत्र
सतततुलितवियन्मध्यहंसो राजहंसो नाम घनदर्प कन्दर्पसौन्दर्य सोदर्यनिरवद्यरूपो
भूपो बभूव । तस्य वसुमती नाम सुमती लीलावती कुलशेखरमणी बभूव ।
[brahmāṇḍacchatradaṇḍaśśatadhṛtibhavanāmbhoruho nāladaṇḍaḥ
kṣoṇīnaukūpadaṇḍaḥ kṣaradamarasaritpaṭṭikā ketudaṇḍaḥ |
jyotiścakrākṣadaṇḍastribhuvana vijayastambhadaṇḍo'ṅghridaṇḍaḥ
śreyastraivikramaste vi (ta) ratu vibudhadveṣiṇāṃ kāladaṇḍaḥ ||
asti samastanagarīnikaṣāyamāṇā śaśvadgaṇyapaṇyavistāritamaṇigaṇādivastu-
vyākhyātaratnākaramāhātmyā magadhadeśaśekharībhūtā puṇpapurī nāma nagarī | tatra
satatatulitaviyanmadhyahaṃso rājahaṃso nāma ghanadarpa kandarpasaundarya sodaryaniravadyarūpo
bhūpo babhūva | tasya vasumatī nāma sumatī līlāvatī kulaśekharamaṇī babhūva |
] Colophon:
End :
**
इति दण्डिनः कृतौ दशकुमारचरिते कुमारोत्पत्तिर्नाम प्रथमोच्छ्रासः ॥
धार्मिकतामुद्भावयन् नास्तिकान् कदर्थयन् कण्टकान् विशोधयन् मित्रो -
पधीनुपघ्नन् चातुर्वण्यै स्वधर्मेषु स्थापयन् अहिंसन् हरेयमर्थान् । अर्थमूला हि
दण्डविशिष्टकर्मारम्भाः न चान्यदस्ति पापिष्ठं तद्दौर्बल्यादित्याक (लय्य) योगानुप-
युञ्जन् तटस्थ इवावेक्षमाणोऽप्रमत्तो यथोचितं त्रिवर्गमन्वतिष्ठम् इत्युपधाभिः
संशोध्य परीक्षितं कुमारं मातुलवंशान्वितं मन्त्रिणमन्यांश्च स्वामिभक्तौ परी-
क्षितानधिकारिणः सहायान् संगृह्य तटस्थ इवावेक्षमाणोऽप्रमत्तः यथोचितं
त्रिवर्गमन्वतिष्ठं ॥
[iti daṇḍinaḥ kṛtau daśakumāracarite kumārotpattirnāma prathamocchrāsaḥ ||
dhārmikatāmudbhāvayan nāstikān kadarthayan kaṇṭakān viśodhayan mitro -
padhīnupaghnan cāturvaṇyai svadharmeṣu sthāpayan ahiṃsan hareyamarthān | arthamūlā hi
daṇḍaviśiṣṭakarmārambhāḥ na cānyadasti pāpiṣṭhaṃ taddaurbalyādityāka (layya) yogānupa-
yuñjan taṭastha ivāvekṣamāṇo'pramatto yathocitaṃ trivargamanvatiṣṭham ityupadhābhiḥ
saṃśodhya parīkṣitaṃ kumāraṃ mātulavaṃśānvitaṃ mantriṇamanyāṃśca svāmibhaktau parī-
kṣitānadhikāriṇaḥ sahāyān saṃgṛhya taṭastha ivāvekṣamāṇo'pramattaḥ yathocitaṃ
trivargamanvatiṣṭhaṃ ||
] Colophon:
इति दण्डिनः कृतौ दशकुमारचरिते विक्रमचरितं नामाष्टमोच्छ्वासः ||
[iti daṇḍinaḥ kṛtau daśakumāracarite vikramacaritaṃ nāmāṣṭamocchvāsaḥ ||
] The date of the MS. is given :
मितिश्रावणवदि त्रयोदशी शनिवासरे संवत् १८८६.
[mitiśrāvaṇavadi trayodaśī śanivāsare saṃvat 1886.
] No. 12398. दशकुमारचरितव्याख्या — पदचन्द्रिका.
[daśakumāracaritavyākhyā — padacandrikā.
] DAŚAKUMĀRACA RITAVYĀKHYĀ : PADACANDRIKĀ,
Substance, paper.
Size, 10 × 47 inches. Pages, 105. Lines, 12 on a
page. Character, Dāvanāgari. Condition, slightly injured. Appear-
ance, old.
Complete. Without Purvapiṭhika and the Uttarapīṭhikā.
A commentary named Padaoandrikā on Daṇḍin's Dasakumāracarita
described above: by Kavindrācāryasarasvati,
For Private and Personal Use Only
