Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

Author: M. Seshagiri Sastri

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.

Volume 21 (1918)

Page:

193 (of 505)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 193 has not been proofread.

Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT. MANUSCRIPTS. भक्तिः श्रीनिधिसंयमीन्द्रयतिराट्पादाब्जयुग्मेऽनघा त्वेका हेतुरभूदुदग्रमहिमा मत्काव्यनिष्पादने || [bhaktiḥ śrīnidhisaṃyamīndrayatirāṭpādābjayugme'naghā tvekā heturabhūdudagramahimā matkāvyaniṣpādane || ] 8301 सन्तो निशम्य निपुणं मम वाग्विलासं सन्तोषमत्र कलयन्तु गताभ्यसूयाः ।
निन्दन्तु मन्दमतयो मम बृन्दशस्तद्दोषाय वा किमु भवेदथवा मुदे स्यात् ॥
विजयजयसमाख्यौ पुरुषौ हि त्रिलोकीचरितसमवगत्ये लोकसञ्चारकामी ।
गुणतदितरजालग्राहिणौ तत्र चाद्यः स्वसुकृत परिपाकाच्छ्रीशभक्तो बभूव ||
तत्र खलु निखिलजगदुदयविभवविलयनटनपटि मजटिलपरमपुरुष महित-
गरिमकथन विवश निगमम कुटसतत मननसमधिगतसकलदिग्विजयो विजयः निष्प्र-
त्यूहं निखिललोकसञ्चरणसम्पत्तये भगवन्तमापादचूडमभिध्यायति ।
[santo niśamya nipuṇaṃ mama vāgvilāsaṃ santoṣamatra kalayantu gatābhyasūyāḥ |
nindantu mandamatayo mama bṛndaśastaddoṣāya vā kimu bhavedathavā mude syāt ||
vijayajayasamākhyau puruṣau hi trilokīcaritasamavagatye lokasañcārakāmī |
guṇataditarajālagrāhiṇau tatra cādyaḥ svasukṛta paripākācchrīśabhakto babhūva ||
tatra khalu nikhilajagadudayavibhavavilayanaṭanapaṭi majaṭilaparamapuruṣa mahita-
garimakathana vivaśa nigamama kuṭasatata mananasamadhigatasakaladigvijayo vijayaḥ niṣpra-
tyūhaṃ nikhilalokasañcaraṇasampattaye bhagavantamāpādacūḍamabhidhyāyati |
]
End :
ध्यायाम्यहं भगवतश्चरणारविन्दं संसारसागरसुमज्जनसज्जनानाम् ।
सन्तारणेोचितदृढप्लवमुद्यदिन्दु सन्दोहसन्निभनखद्युतिभिर्विभान्तम् ॥
सञ्चिन्तयामि सततं पुरुषोत्तमस्य पादारविन्दमरविन्दभवादिवन्द्यम् ।
त्रय्यन्त युग्मनिवहैः परिमृग्यमाणं दुर्दान्तमन्धतमसं नमतां धुनानम् ॥
जयः- - गङ्गा सभङ्गा जडधीष्टसङ्गा कपालिनोऽङ्गे कलितानुषङ्गा ।
सुरापगेति प्रथिता कथं तु तोट्र्यतेऽसौ भवता निकामम् ॥
विजयः – गुणत्वेनावस्थितानां दोषत्वेनाभिधानं भवतो मतिमान्द्यं व्यक्तमात्रं
वा भवति ॥
[dhyāyāmyahaṃ bhagavataścaraṇāravindaṃ saṃsārasāgarasumajjanasajjanānām |
santāraṇeोcitadṛḍhaplavamudyadindu sandohasannibhanakhadyutibhirvibhāntam ||
sañcintayāmi satataṃ puruṣottamasya pādāravindamaravindabhavādivandyam |
trayyanta yugmanivahaiḥ parimṛgyamāṇaṃ durdāntamandhatamasaṃ namatāṃ dhunānam ||
jayaḥ- - gaṅgā sabhaṅgā jaḍadhīṣṭasaṅgā kapālino'ṅge kalitānuṣaṅgā |
surāpageti prathitā kathaṃ tu toṭryate'sau bhavatā nikāmam ||
vijayaḥ – guṇatvenāvasthitānāṃ doṣatvenābhidhānaṃ bhavato matimāndyaṃ vyaktamātraṃ
vā bhavati ||
]
No. 12375. वैकुण्ठविजयचम्पुः.
[vaikuṇṭhavijayacampuḥ.
]
VAIKUNTHAVIJAYACAMPUH.
Pages, 53. Lines, 22 on a page.
Begins on fol. 81a of the MS. described under No. 11618.
Incomplete.
Same work as the above.
No. 12376. व्याघ्रालयेशाष्टमी महोत्सव चम्पुः.
[vyāghrālayeśāṣṭamī mahotsava campuḥ.
]
VYĀGHRĀLAYĒSĀṢṬAMÎMAHŌTSAVACAMPUḤ.
Substance, paper. Size, 88 x 67 inches.
Pages, 57. Lines, 12 on a
page. Character, Devanāgari. Condition, good. Appearance, new."
Complete.
A Campukāvya describing the festival celebrated on the 8th day
of the dark fortnight of the Karttika month in the Saiva shrine at
Vaikkam, a celebrated place in Travancore. On that occasion the image
For Private and Personal Use Only

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: