Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

Author: M. Seshagiri Sastri

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.

Volume 21 (1918)

Page:

191 (of 505)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 191 has not been proofread.

Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRÍT MANUSCRIPTS. फुल्ल मल्ली मल्लीमधुरमधुझरीमाधुरीसोदरीभिः म्या वैयाकुलीं यः फणितिभिरनघोऽशीशमत् श्रीशसेवी ॥ नानादुर्वादिगर्वानलनवजलद श्रीशघण्टावतारः श्रीनाथोद्दामभक्तिप्रचयविलसितोऽत्यन्तदान्तस्वभावः । लूनान्तर्ध्वान्तविद्वत्परिवृढमहितानेकस द्रन्थकर्ता मानातीतस्वभूमा जगति विजयते वेदचूडार्यवर्यः ॥ साक्षाल्लक्ष्मीनृसिंहो मुनिजनमहिताहोबिलक्ष्माधरेन्द्र- स्थेमासौ नित्यमुक्तव्रतिकलकलिताराधनादप्यतुष्टः । यस्मै दत्वा यतित्वं स्वयमिह मुदितो नैजसंराधनार्थे सोऽयं श्रीवण्शठारिर्वितरतु गुरुराडीप्सयाभीप्सितानि ॥ किं व्यासः किं शुको वा किमु शठमथनः किं कयाधोस्सुतो वा किं वा प्राचेतसः किं श्रुतिमकुटपरिष्कार चीलक्ष्मणार्यः । इत्युत्प्रेक्ष्यो विधूतप्रतिकथकघटाटोपघोरागृहासः श्रीमान्नारायणाख्यो यतिपतिरनघाचर्यचर्यो विभाति ॥ फलद्वाणीशवाणिः कणभुगभिमताध्वान्तसंभ्रान्तचेतः- सिद्धान्तध्वान्तसौरद्युतिनिचयझरीविभ्रमोदभ्रमोदः । त्रय्यन्तान्तर्निगूढ त्रियुगगुणगणोद्वर्णनैकान्तरङ्गः पातु श्रीवासयोगी यतिपतिमतनिर्धारणायावतीर्णः ॥ निर्बाध ज्ञानसीमा निगमम कुटनिष्णात तोद्दाम भूमा निर्धूतक्रूरकामादिमरिपुगरिमा निर्ममैर्गेयनामा । दुर्वादिव्रात भी मातिशयितसुयशाः स्फीतपद्माक्षदामा श्रीरङ्गाधीशनामा जयति यतिपतिर्भास्वता तुल्यधामा || यस्यासीत्प्रपितामहो बुधमणिः श्रीश्रीनिवासाख्यया विख्यातो भुवि सर्वतन्त्रनिपुणः साहित्यपारीणधीः । वैराग्येण गरीयसा प्रमुदितः श्रीमन्नृसिंहाख्यया प्राप्तः संयमिताप्रकृष्टसुधियामध्यात्मविद्यागुरुः ॥ श्रीमान्यस्य पितामहः कविवरः श्रीवेङ्कटेशाभिधो निस्सीमप्रतिभानिरर्गलमतिः सर्वेषु तत्रेष्वपि । भूत्वा योगिवरो नृहर्यनुमते प्राप्तोऽखिलाचार्यतां विख्यातो नरसिंहमूर्तिरपरोऽत्या (स्त्या) बालवृद्धं भुवि [phulla mallī mallīmadhuramadhujharīmādhurīsodarībhiḥ myā vaiyākulīṃ yaḥ phaṇitibhiranagho'śīśamat śrīśasevī || nānādurvādigarvānalanavajalada śrīśaghaṇṭāvatāraḥ śrīnāthoddāmabhaktipracayavilasito'tyantadāntasvabhāvaḥ | lūnāntardhvāntavidvatparivṛḍhamahitānekasa dranthakartā mānātītasvabhūmā jagati vijayate vedacūḍāryavaryaḥ || sākṣāllakṣmīnṛsiṃho munijanamahitāhobilakṣmādharendra- sthemāsau nityamuktavratikalakalitārādhanādapyatuṣṭaḥ | yasmai datvā yatitvaṃ svayamiha mudito naijasaṃrādhanārthe so'yaṃ śrīvaṇśaṭhārirvitaratu gururāḍīpsayābhīpsitāni || kiṃ vyāsaḥ kiṃ śuko vā kimu śaṭhamathanaḥ kiṃ kayādhossuto vā kiṃ vā prācetasaḥ kiṃ śrutimakuṭapariṣkāra cīlakṣmaṇāryaḥ | ityutprekṣyo vidhūtapratikathakaghaṭāṭopaghorāgṛhāsaḥ śrīmānnārāyaṇākhyo yatipatiranaghācaryacaryo vibhāti || phaladvāṇīśavāṇiḥ kaṇabhugabhimatādhvāntasaṃbhrāntacetaḥ- siddhāntadhvāntasauradyutinicayajharīvibhramodabhramodaḥ | trayyantāntarnigūḍha triyugaguṇagaṇodvarṇanaikāntaraṅgaḥ pātu śrīvāsayogī yatipatimatanirdhāraṇāyāvatīrṇaḥ || nirbādha jñānasīmā nigamama kuṭaniṣṇāta toddāma bhūmā nirdhūtakrūrakāmādimaripugarimā nirmamairgeyanāmā | durvādivrāta bhī mātiśayitasuyaśāḥ sphītapadmākṣadāmā śrīraṅgādhīśanāmā jayati yatipatirbhāsvatā tulyadhāmā || yasyāsītprapitāmaho budhamaṇiḥ śrīśrīnivāsākhyayā vikhyāto bhuvi sarvatantranipuṇaḥ sāhityapārīṇadhīḥ | vairāgyeṇa garīyasā pramuditaḥ śrīmannṛsiṃhākhyayā prāptaḥ saṃyamitāprakṛṣṭasudhiyāmadhyātmavidyāguruḥ || śrīmānyasya pitāmahaḥ kavivaraḥ śrīveṅkaṭeśābhidho nissīmapratibhānirargalamatiḥ sarveṣu tatreṣvapi | bhūtvā yogivaro nṛharyanumate prāpto'khilācāryatāṃ vikhyāto narasiṃhamūrtiraparo'tyā (styā) bālavṛddhaṃ bhuvi ] 8299 For Private and Personal Use Only

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: