Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 21 (1918)
16 (of 505)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8124 A DESCRIPTIVE CATALOGUe of
वादिराजोक्तिचातुर्यमशक्यं ज्ञातुमञ्जसा ।
तथापि वक्ष्ये तच्छिक्षामनुवृत्त्यैव लेशतः ॥
अथानवरतवाजिवदनाराध नलब्धविद्यातिशयः कविकुलाग्रणीर्वादिराजमुनिः
स्वज्ज (जन)नमहिमारभ्य स्वसञ्चरितसकलतीर्थक्षेत्र महिमावलोकनेन समुल्लसितमनः-
प्रसादस्तन्महिमानुवर्णनलोलुपतया तीर्थक्षेत्र स्तुत्यादिरूप प्रबन्धं चिकीर्षुः प्रारिप्सि-
ताखिलशुभकार्येषु श्रीमन्नारायणगुणानुस्मरणरूपमङ्गलं कर्तव्यमिति स्वान्तोप-
लक्षितसज्जनान् प्रत्युपदिशति — हरिक्षीराम्बुधेरिति । हे मनः त्वं स्वस्य
विष्णुभक्ततया स्वमनस्सदृश सकलविष्णुभक्तमनसां विहरणयोग्यत्वस्यापि लाभेन
ग्रन्थस्य साधिकारिकत्वसूचनाय चेयं सम्बुद्धिः । भवधर्मरिपोः भवः संसारः
स एव धर्मः तस्य रिपोः श्रीराम्बुधिरपि धर्मापहारी । अयमपि भवधर्मापहारी ।
[vādirājokticāturyamaśakyaṃ jñātumañjasā |
tathāpi vakṣye tacchikṣāmanuvṛttyaiva leśataḥ ||
athānavaratavājivadanārādha nalabdhavidyātiśayaḥ kavikulāgraṇīrvādirājamuniḥ
svajja (jana)namahimārabhya svasañcaritasakalatīrthakṣetra mahimāvalokanena samullasitamanaḥ-
prasādastanmahimānuvarṇanalolupatayā tīrthakṣetra stutyādirūpa prabandhaṃ cikīrṣuḥ prāripsi-
tākhilaśubhakāryeṣu śrīmannārāyaṇaguṇānusmaraṇarūpamaṅgalaṃ kartavyamiti svāntopa-
lakṣitasajjanān pratyupadiśati — harikṣīrāmbudheriti | he manaḥ tvaṃ svasya
viṣṇubhaktatayā svamanassadṛśa sakalaviṣṇubhaktamanasāṃ viharaṇayogyatvasyāpi lābhena
granthasya sādhikārikatvasūcanāya ceyaṃ sambuddhiḥ | bhavadharmaripoḥ bhavaḥ saṃsāraḥ
sa eva dharmaḥ tasya ripoḥ śrīrāmbudhirapi dharmāpahārī | ayamapi bhavadharmāpahārī |
] See under the next number for the end.
Colophon:
इति श्रीमत्कविकुलतिकवादिराजपूज्य चरणविरचिततीर्थप्रबन्धव्याख्यायां
गुरुभावप्रकाशिकायां दक्षिण प्रबन्धः समाप्तः ।
[iti śrīmatkavikulatikavādirājapūjya caraṇaviracitatīrthaprabandhavyākhyāyāṃ
gurubhāvaprakāśikāyāṃ dakṣiṇa prabandhaḥ samāptaḥ |
] No. 12149. तीर्थप्रबन्धव्याख्या — गुरुभावप्रकाशिका.
[tīrthaprabandhavyākhyā — gurubhāvaprakāśikā.
] TIRTHAPRABANDHAVYĀKHYA: GURUBHĀVA-
PRAKĀŚIKĀ.
Pages, 132. Lines, 6 on a page.
• Begins on fol. 1a of the MS. described under No. 12147.
Complete. Wants one leaf in the beginning of the Parvaprabandha.
Same work as the above, but with slightly different readings. It is
stated in the colophon that the commentator, Nārāyaṇācārya, was the
son of Lakṣmīpatibhaṭṭa. In a stanza at the end, Vādirāja is said to
have composed also Cakramīmāṃsā, Yuktimallika and Mukundalīlā
Beginning :
हृञ् हरण इति धातोर्विपूर्वकाल्लोट् । उपसर्गवशादेव विहरणार्थकत्वं च ।
हरिचारित्रनिरूपकतयास्य ग्रन्थस्य विषयत्वं सूचितम् । स्मरणे स्वतन्त्रसाध-
नत्वान्मनसः कर्तृत्वमुपचारः । हरिक्षीराम्बुधेरित्यनेन सकलतीर्थानां पवित्री -
करणशक्तिरपि हरिसन्निधानादेव द्योत्यते । रूपकमलङ्कारः । पथ्या वृत्तम् |
अनेन हयग्रीवदयासिन्धोरसदृशत्वमुपपाद्य स्वग्रन्थस्यापि असदृशत्वं प्रार्थयते
हयग्रीवेति ।
[hṛñ haraṇa iti dhātorvipūrvakālloṭ | upasargavaśādeva viharaṇārthakatvaṃ ca |
haricāritranirūpakatayāsya granthasya viṣayatvaṃ sūcitam | smaraṇe svatantrasādha-
natvānmanasaḥ kartṛtvamupacāraḥ | harikṣīrāmbudherityanena sakalatīrthānāṃ pavitrī -
karaṇaśaktirapi harisannidhānādeva dyotyate | rūpakamalaṅkāraḥ | pathyā vṛttam |
anena hayagrīvadayāsindhorasadṛśatvamupapādya svagranthasyāpi asadṛśatvaṃ prārthayate
hayagrīveti |
] For Private and Personal Use Only
