Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

Author: M. Seshagiri Sastri

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.

Volume 21 (1918)

Page:

14 (of 505)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 14 has not been proofread.

Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8122 A DESCRIPTIVE CATALOGUE OF
Contains the second Sarga incomplete.
A commentary on the work described under the last number. The
name of the commentator is not known.
Beginning :
अक्षोभ्यतीर्थमहिमानं वर्णयति अनेन सर्गेण --
अक्षोभ्येति । गुरुहंसकुलावतंसः गुरुहंसानां परमहंसानां कुलस्यावतंसः
शिरो (र)नभूतः अनेन हंसपक्षित्वं ध्वन्यते । संक्षोभिताखिलकुपक्षिगणः संक्षोमितः
अखिलानां कुपक्षिणां कुत्सित सिद्धान्तिनां गणः येन स तथोक्तः ।
[akṣobhyatīrthamahimānaṃ varṇayati anena sargeṇa --
akṣobhyeti | guruhaṃsakulāvataṃsaḥ guruhaṃsānāṃ paramahaṃsānāṃ kulasyāvataṃsaḥ
śiro (ra)nabhūtaḥ anena haṃsapakṣitvaṃ dhvanyate | saṃkṣobhitākhilakupakṣigaṇaḥ saṃkṣomitaḥ
akhilānāṃ kupakṣiṇāṃ kutsita siddhāntināṃ gaṇaḥ yena sa tathoktaḥ |
]
End:
;
अभ्रतलस्पृगग्रम्, अभ्रतलमाकाशतलं स्पृशतीत्य म्रतलस्पृक् [abhratalaspṛgagram, abhratalamākāśatalaṃ spṛśatītya mratalaspṛk ] ; द्योदिवौ द्वे
स्त्रियामत्रं व्योम पुष्करमम्बरमित्यमरः । तादृशमप्रभागो यस्य सः तथोक्तः ।
तरुं वृक्षमारुह्य [dyodivau dve
striyāmatraṃ vyoma puṣkaramambaramityamaraḥ | tādṛśamaprabhāgo yasya saḥ tathoktaḥ |
taruṃ vṛkṣamāruhya
]
; तस्मादिति शेषः । पातमनसौ, पाते अधःपतने मनः ययोस्तौ
तथोक्तौ अभूतां किल । भू सत्तायां लुङ् ।
[tasmāditi śeṣaḥ | pātamanasau, pāte adhaḥpatane manaḥ yayostau
tathoktau abhūtāṃ kila | bhū sattāyāṃ luṅ |
]
No. 12147. तीर्थप्रबन्धः.
[tīrthaprabandhaḥ.
]
TÌRTHAPRABANDHAH.
Substance, palm-leaf. Size, 11 × 1 inches. Pages, 26. Lines, 8 on a
page. Character, Nandināgari. Condition, fair. Appearance, old.
Begins on fol. 67a. The other work herein is Tirthaprabandha-
vyakhyā la.
Complete.
A short poem describing the greatness and importance of the holy
waters, places and gods: by Vadirajayati, who states that he actually
visited those places.
Beginning :
हरिक्षी राम्बुधेः स्वैरं भवधर्मरिपोर्मनः ।
विहराहरह चित्र चारित्रचतुरोर्मिषु ॥
ह्यग्रीवदयासिन्धुरन्धूकृतभवाम्बुधिः ।
प्रबन्धमप्रतिद्वन्द्वं करोत्वेनमनेनसम् ॥
आजन्म भूमे रटतोऽखिलेषु तीर्थेषु तद्वर्णनभारमूडा ।
आयासमस्मन्मृदुमानसस्य वायुर्मुहुः कृन्ततु मध्वरूपी ॥
वागीशतीर्थमुनिवर्य भवद्दयाम्बुयोगेन पावय मनोगृहमन्वहं मे ।
नागेन्द्रतल्पमधिरोपय तत्पदाब्जरागेण रञ्जय कलिं जय तद्विविक्षुम् ॥
तीर्थक्षेत्र तदीशानां माहात्म्यानि यथामति ।
[harikṣī rāmbudheḥ svairaṃ bhavadharmaripormanaḥ |
viharāharaha citra cāritracaturormiṣu ||
hyagrīvadayāsindhurandhūkṛtabhavāmbudhiḥ |
prabandhamapratidvandvaṃ karotvenamanenasam ||
ājanma bhūme raṭato'khileṣu tīrtheṣu tadvarṇanabhāramūḍā |
āyāsamasmanmṛdumānasasya vāyurmuhuḥ kṛntatu madhvarūpī ||
vāgīśatīrthamunivarya bhavaddayāmbuyogena pāvaya manogṛhamanvahaṃ me |
nāgendratalpamadhiropaya tatpadābjarāgeṇa rañjaya kaliṃ jaya tadvivikṣum ||
tīrthakṣetra tadīśānāṃ māhātmyāni yathāmati |
]
For Private and Personal Use Only

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: