Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 20 (1918)
73 (of 454)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7749 देवो द्विबाहु द्विजराजवंशे गोपाल एवाजनि गोतुमाप्तान् ।
चापासिहस्तः स्वयमेष तस्मादास्ते विमुक्तारिररोगदव ||
पुरा गृहीत्वा पृथुकान कुचेलं गोपाल एकं कृतवान् धनाढ्यम् ।
अद्य प्रवादच्युतयेऽनुपायिकुचेलसङ्घान् कुरुते कुबेरान् ॥
शापे च चापे च स रैणुकेयः शान्तौ च कान्तौ च स शारदेन्दुः ।
योगे च भोगे च स हैहयेन्द्रो ज्ञाने च दाने च स चेद्दधीचिः ॥
प्रत्यग्रकर्णः प्रतिपादनेऽसौ सत्ये हरिश्चन्द्रनृपो नवीनः ।
वीरायते नूतनविक्रमार्को बोधे कलानां नवभोजराजः ॥
विरोधिसेना तृणवीतिहोत्रः कवीश्वर स्तोमकलापिमेघः ।
समाश्रितव्रातच कोरचन्द्रः स राजने सज्जनपद्मभानुः ||
स सञ्चरिष्णुर्भुवि चापवेदो दृशाधिगम्यो द्विजभाग्ययोगः ।
दधार स स्वीकृतदेहबन्धः सचेतनः साम्बशिवप्रसादः ||
राज्ञः शिवच्छत्रपतेः प्रसादात् प्राज्ञस्तदीयामवलम्ब्य मुद्राम् ।
चिदम्बरप्रान्तभुवं चिराय गोपायति ब्रह्मकुलानुकूलः ||
बिद्धरित्रीभरमेष शेषं भुजेन बुद्धयाप्यधरीकरोति ।
सरोजलक्ष्मी च सतामलक्ष्मीं निजेक्षणेनैव निराकरोति ॥
नीलालकचन्द्रमुखोऽब्ज नेत्रो बिम्बाधरः कम्बुगलोऽहिबाहुः ।
कवाटवक्षा स गभीरनाभिर्महोरुजङ्घो मदनो न मूर्तः ॥
कान्त्या त्वदास्येन जितः ऋशीयानिन्दुर्भजत्यन्वहमित्युडू हे ।
कर्णान्तिके कीर्तयतो घृतान्तश्छिद्रे नु मुक्ताच्छलतो मुदेऽस्य ॥
[devo dvibāhu dvijarājavaṃśe gopāla evājani gotumāptān |
cāpāsihastaḥ svayameṣa tasmādāste vimuktārirarogadava ||
purā gṛhītvā pṛthukāna kucelaṃ gopāla ekaṃ kṛtavān dhanāḍhyam |
adya pravādacyutaye'nupāyikucelasaṅghān kurute kuberān ||
śāpe ca cāpe ca sa raiṇukeyaḥ śāntau ca kāntau ca sa śāradenduḥ |
yoge ca bhoge ca sa haihayendro jñāne ca dāne ca sa ceddadhīciḥ ||
pratyagrakarṇaḥ pratipādane'sau satye hariścandranṛpo navīnaḥ |
vīrāyate nūtanavikramārko bodhe kalānāṃ navabhojarājaḥ ||
virodhisenā tṛṇavītihotraḥ kavīśvara stomakalāpimeghaḥ |
samāśritavrātaca koracandraḥ sa rājane sajjanapadmabhānuḥ ||
sa sañcariṣṇurbhuvi cāpavedo dṛśādhigamyo dvijabhāgyayogaḥ |
dadhāra sa svīkṛtadehabandhaḥ sacetanaḥ sāmbaśivaprasādaḥ ||
rājñaḥ śivacchatrapateḥ prasādāt prājñastadīyāmavalambya mudrām |
cidambaraprāntabhuvaṃ cirāya gopāyati brahmakulānukūlaḥ ||
biddharitrībharameṣa śeṣaṃ bhujena buddhayāpyadharīkaroti |
sarojalakṣmī ca satāmalakṣmīṃ nijekṣaṇenaiva nirākaroti ||
nīlālakacandramukho'bja netro bimbādharaḥ kambugalo'hibāhuḥ |
kavāṭavakṣā sa gabhīranābhirmahorujaṅgho madano na mūrtaḥ ||
kāntyā tvadāsyena jitaḥ ṛśīyānindurbhajatyanvahamityuḍū he |
karṇāntike kīrtayato ghṛtāntaśchidre nu muktācchalato mude'sya ||
] *
तस्यानुकूलाऽजनि धर्मपत्नी सखाम्बिकानाम सतीमणिर्या ।
खनीव रत्नं कुलदीपमेनं खण्डोजिनामानमसूत सूनुम् ||
स्वप्ते तमेनं शिवकामसुन्दर्यासाद्य दिव्याभरणोज्ज्वलाङ्गी ।
चिदम्बरेशार्पितचित्तवृत्तिं कदाचिदूचे करुणानुरूपम् ॥
वत्स प्रसन्नस्त्वाय विश्वनाथः सुखी चिरं जीव शृणूदितं मे ।
सरस्वती श्रीरिव भूरि त्वां स्वयं शिवानुग्रहतो वृणीते ॥
[tasyānukūlā'jani dharmapatnī sakhāmbikānāma satīmaṇiryā |
khanīva ratnaṃ kuladīpamenaṃ khaṇḍojināmānamasūta sūnum ||
svapte tamenaṃ śivakāmasundaryāsādya divyābharaṇojjvalāṅgī |
cidambareśārpitacittavṛttiṃ kadācidūce karuṇānurūpam ||
vatsa prasannastvāya viśvanāthaḥ sukhī ciraṃ jīva śṛṇūditaṃ me |
sarasvatī śrīriva bhūri tvāṃ svayaṃ śivānugrahato vṛṇīte ||
] For Private and Personal Use Only
