Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 20 (1918)
47 (of 454)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7723 करण्यं न स्यादिति वाच्यम् । अभिधेयेनाभिधायकस्यापि बहुशो व्यपदेश-
दर्शनात् । यथा - [karaṇyaṃ na syāditi vācyam | abhidheyenābhidhāyakasyāpi bahuśo vyapadeśa-
darśanāt | yathā - ] “ जानकीहरणं प्रबन्धः [jānakīharaṇaṃ prabandhaḥ ] ; शिशुपालवधः काव्यम् [śiśupālavadhaḥ kāvyam ] ”
इत्यादिषु इत्यलमतिप्रसङ्गेन ।
प्रकृतमनुसरामः -- उत्तरस्यां दिशि हिमालयः नाम नगाधिराजः अस्ति ।
उत्तरस्यां दिशीत्यनेन हिमवतो देवभूमिष्वन्तर्भाव उक्तः । वक्ष्यति च--- [ityādiṣu ityalamatiprasaṅgena |
prakṛtamanusarāmaḥ -- uttarasyāṃ diśi himālayaḥ nāma nagādhirājaḥ asti |
uttarasyāṃ diśītyanena himavato devabhūmiṣvantarbhāva uktaḥ | vakṣyati ca---] “ ' पितुः.
प्रदेशास्तव देवभूमयः [pituḥ.
pradeśāstava devabhūmayaḥ ] " इति । उत्तरस्यां दिशि देवभूमयः [iti | uttarasyāṃ diśi devabhūmayaḥ ] ; दक्षिणस्यां दिशि
असुरभूमयः [dakṣiṇasyāṃ diśi
asurabhūmayaḥ ] ; मध्ये मनुष्यमयः इति पुराणप्रसिद्धिः । हिमानां तुषाराणामालयो
हिमालयः । नामेति प्रसिद्धिवाचकमव्ययम् । हिमवानिति प्रसिद्ध इत्यर्थः ।
नगानां पर्वतानामधिराजो नगाधिराजः । अधिराजः श्रेष्ठः । अस्ति भवति ।
[madhye manuṣyamayaḥ iti purāṇaprasiddhiḥ | himānāṃ tuṣārāṇāmālayo
himālayaḥ | nāmeti prasiddhivācakamavyayam | himavāniti prasiddha ityarthaḥ |
nagānāṃ parvatānāmadhirājo nagādhirājaḥ | adhirājaḥ śreṣṭhaḥ | asti bhavati |
] End :
अपचितबालपुष्पा इत्यादिना च प्रदर्शितम् । वक्ष्यति च — अथोपनिन्ये
गिरिशाय गौरीमित्यादिना इति सर्वं समङ्गलम् ॥
सर्गोऽयं प्रथमो गुणैश्च गिरिजालावण्यसारं परं
यस्मिन्वर्णयति स्म कर्णमधुरैर्वर्णैः कवि (वे) रग्रणीः ।
तत्राहं कुशधीः करोमि किमतिव्यालोलचित्तं तु मा-
मित्थं किञ्चिदजल्पयन् गिरिसुतापादाब्जभक्तिः स्वयम् ||
गोविन्दाङ्गगुणौघवर्णनविधौ दक्षस्य नारायण -
क्ष्मादेवस्य कृतौ गिरीश गिरिजाभक्तिप्रवृद्धोदये ।
व्याख्यानेऽत्र कुमारसम्भवपदार्थालोचनप्रक्रिया-
निष्णाते प्रथमः समाप्तिमगमत्सर्गे निसर्गोज्ज्वलः ॥
[apacitabālapuṣpā ityādinā ca pradarśitam | vakṣyati ca — athopaninye
giriśāya gaurīmityādinā iti sarvaṃ samaṅgalam ||
sargo'yaṃ prathamo guṇaiśca girijālāvaṇyasāraṃ paraṃ
yasminvarṇayati sma karṇamadhurairvarṇaiḥ kavi (ve) ragraṇīḥ |
tatrāhaṃ kuśadhīḥ karomi kimativyālolacittaṃ tu mā-
mitthaṃ kiñcidajalpayan girisutāpādābjabhaktiḥ svayam ||
govindāṅgaguṇaughavarṇanavidhau dakṣasya nārāyaṇa -
kṣmādevasya kṛtau girīśa girijābhaktipravṛddhodaye |
vyākhyāne'tra kumārasambhavapadārthālocanaprakriyā-
niṣṇāte prathamaḥ samāptimagamatsarge nisargojjvalaḥ ||
] Colophon:
इति श्रीकृष्णशिष्यस्य नारायणस्य कृतौ कुमारसम्भवविवरणे प्रथम-
स्वर्गः ॥
[iti śrīkṛṣṇaśiṣyasya nārāyaṇasya kṛtau kumārasambhavavivaraṇe prathama-
svargaḥ ||
] No. 11529. कुमारसम्भवव्याख्या.
[kumārasambhavavyākhyā.
] KUMĀRASAMBHAVAVYAKHYA.
Substance, paper. Size, 11 x 8 inches. Pages, 72. Lines, 25 on a page.
Character, Dovanāgarī and Grantha. Condition, good. Appearance,
new.
Begins on fol. 13la. The other works herein are Vasavadatta-
vyakhyanam 14, Vasavadattavyakhyanam ( different ) 53a.
For Private and Personal Use Only
