Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 20 (1918)
39 (of 454)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 7715 Contains the Sargas one to three but wants stanzas 54 to 76 of the
third Sarga.
Same work as the above.
No. 11511. कुमारसम्भवपदान्वयः,
[kumārasambhavapadānvayaḥ,
] KUMĀRASAMBHAVAPADĀNVAYAH.
Pages, 2. Lines, 4 on a page.
Begins on fol. 12a of the MS. described under No. 11506.
Contains the prose order of the stanzas in the first Sarga of the
Kumarasambhava.
Beginning :
उत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः अस्ति,
पूर्वापरौ वारिनिधी विगाह्य पृथिव्याः मानदण्ड इव स्थितः ॥
यमिति । सर्वशैलाः यं वत्सं परिकल्प्य दोहदक्षे मेरौ दोग्धारि स्थिते
सति पृथूपदिष्टां धरित्रीं भास्वन्ति रत्नानि महौषधीश्र दु(दु) हुः ||
[uttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ asti,
pūrvāparau vārinidhī vigāhya pṛthivyāḥ mānadaṇḍa iva sthitaḥ ||
yamiti | sarvaśailāḥ yaṃ vatsaṃ parikalpya dohadakṣe merau dogdhāri sthite
sati pṛthūpadiṣṭāṃ dharitrīṃ bhāsvanti ratnāni mahauṣadhīśra du(du) huḥ ||
] End :
सुकेशी शोभनकेशी सा पार्वती अपचितबलिपुष्पा वेदिसंमार्गदक्षा
नियमविधिजलानां बर्हिषां च उपनेत्री सती तच्छिरश्चन्द्रपादैः नियमित परि-
वेदा [सन्तः ] गिरिशम् ईश्वरम् उपचचार ।
[sukeśī śobhanakeśī sā pārvatī apacitabalipuṣpā vedisaṃmārgadakṣā
niyamavidhijalānāṃ barhiṣāṃ ca upanetrī satī tacchiraścandrapādaiḥ niyamita pari-
vedā [santaḥ ] giriśam īśvaram upacacāra |
] Colophon :
इति श्रीकालिदासस्य कृतौ कुमारसंभवे महाकाव्ये प्रथमः सर्गः ॥
[iti śrīkālidāsasya kṛtau kumārasaṃbhave mahākāvye prathamaḥ sargaḥ ||
] No. 11512. कुमारसम्भवः, सञ्जीविनीसहितः.
[kumārasambhavaḥ, sañjīvinīsahitaḥ.
] KUMĀRASAMBHAVAḤ WITH SANJIVINI.
Pages, 840. Lines, 6 on a page.
Begins on fol. 1a of the MS. described under No. 9579.
Contains the Sargas one to eight complete.
The commentary of Kōlācala Mallinātha entitled Sañjïvinī is herein
added.
Beginning :
अत्युत्तरस्यां (
[atyuttarasyāṃ (
] •
) मानदण्डः ||
श्लोकान्वयमुखेनैव सर्वं व्याख्यायते मया ।
नामूलं लिख्यते किञ्चिन्नानपेक्षितमुच्यते ॥
[mānadaṇḍaḥ ||
ślokānvayamukhenaiva sarvaṃ vyākhyāyate mayā |
nāmūlaṃ likhyate kiñcinnānapekṣitamucyate ||
] For Private and Personal Use Only
