Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

Author: M. Seshagiri Sastri

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.

Volume 20 (1918)

Page:

380 (of 454)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 380 has not been proofread.

Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8056 Beginning :
End:
A DESCRIPTIVE CATALOGUE OB
खहस्तेनाचरेद्दानं परहस्तेन मर्दनम् ।
भार्याहस्तेन ताम्बूलं मातृहस्तेन भोजनम् ||
(नर) स्याभरणं रूपं रूपस्याभरणं गुणः ।
गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ||
न्यायो राजविभूषणं वितरणं पाणिद्वयोर्भू (यीम् ) षणं
लज्जा स्त्रीजनभूषणं सरसता सख्युः स ( दा) भूषणम् ।
विद्या विप्रविभूषणं हरिकथा श्रोत्रद्वयोर्भू (यीभूषणं
सत्पुत्रः कुलभूषणं सुकविता वाचः सदा भूषणम् ॥
आशा पिशाचिकाविष्टः पुरतो यस्य कस्यचित् ।
वन्दते निन्दति स्तौति रोदिति प्रहसत्यपि ॥
आशातुरगमारुह्य नित्यं धावति याचकः ।
न चार्तिर्न श्रमो ह्यस्य न गतौ नापि मन्दता ॥
प्रातः क्षालितलोचनः करतलोदञ्चत्पवित्राङ्कुरः
तत्तत्स्थानकृतत्रि .
[khahastenācareddānaṃ parahastena mardanam |
bhāryāhastena tāmbūlaṃ mātṛhastena bhojanam ||
(nara) syābharaṇaṃ rūpaṃ rūpasyābharaṇaṃ guṇaḥ |
guṇasyābharaṇaṃ jñānaṃ jñānasyābharaṇaṃ kṣamā ||
nyāyo rājavibhūṣaṇaṃ vitaraṇaṃ pāṇidvayorbhū (yīm ) ṣaṇaṃ
lajjā strījanabhūṣaṇaṃ sarasatā sakhyuḥ sa ( dā) bhūṣaṇam |
vidyā vipravibhūṣaṇaṃ harikathā śrotradvayorbhū (yībhūṣaṇaṃ
satputraḥ kulabhūṣaṇaṃ sukavitā vācaḥ sadā bhūṣaṇam ||
āśā piśācikāviṣṭaḥ purato yasya kasyacit |
vandate nindati stauti roditi prahasatyapi ||
āśāturagamāruhya nityaṃ dhāvati yācakaḥ |
na cārtirna śramo hyasya na gatau nāpi mandatā ||
prātaḥ kṣālitalocanaḥ karatalodañcatpavitrāṅkuraḥ
tattatsthānakṛtatri .
]
No. 12051. नीतिद्विषष्टिका.
[nītidviṣaṣṭikā.
]
NĪTIDVIṢASTIKĀ.
Pages, 20. Lines, 7 on a page.
1 Begins on fol. 29a of the Ms. described under No. 12021.
A work in 62 stanzas on morals written in the Āryä metre by
Sundarapāndya.
Complote.
Beginning :
श्रीमान् सुन्दरपाण्ड्यः श्रुतिस्मृतिप्रसृत सत्पदार्थज्ञः ।
कृतवानार्थी सम्यक्ट्रोत्राणां (मोद) वृद्धिक (री) म् ॥
शृणुत श्रुतिजलधौतैः कर्णैः सुश्लिष्टसन्धिसम्बन्धान् ।
श्रुत्वावधारयध्वं दोषान् सन्तो नुदन्त्वत्र ॥
सद्भाषितरत्नानां रत्नानामिव सुदेशजातानाम् ।
हृदि निचयः कर्तव्यः सज्जनसंमानकामेन ॥
परपरिवादः परिषदि कथं (थमपि च न पण्डितेन वक्तव्यः ।
सत्यमपि तन्न वाच्यं यदुक्तमसुखावहं भवति ॥
[śrīmān sundarapāṇḍyaḥ śrutismṛtiprasṛta satpadārthajñaḥ |
kṛtavānārthī samyakṭrotrāṇāṃ (moda) vṛddhika (rī) m ||
śṛṇuta śrutijaladhautaiḥ karṇaiḥ suśliṣṭasandhisambandhān |
śrutvāvadhārayadhvaṃ doṣān santo nudantvatra ||
sadbhāṣitaratnānāṃ ratnānāmiva sudeśajātānām |
hṛdi nicayaḥ kartavyaḥ sajjanasaṃmānakāmena ||
paraparivādaḥ pariṣadi kathaṃ (thamapi ca na paṇḍitena vaktavyaḥ |
satyamapi tanna vācyaṃ yaduktamasukhāvahaṃ bhavati ||
]
For Private and Personal Use Only

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: