Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

Author: M. Seshagiri Sastri

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.

Volume 20 (1918)

Page:

352 (of 454)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 352 has not been proofread.

Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8023 A. DESCRIPTIVE CATALOGUE OF
शिरसा धत्ते । विषं तु कण्ठे धृतवान् । तथा मत्काव्यस्थान् गुणान् गृह्णन्तु
दोषान्न गृह्णन्त्विति कविर्विपश्चितः प्रार्थितवानित्यनुसन्धेयम् ॥
[śirasā dhatte | viṣaṃ tu kaṇṭhe dhṛtavān | tathā matkāvyasthān guṇān gṛhṇantu
doṣānna gṛhṇantviti kavirvipaścitaḥ prārthitavānityanusandheyam ||
]
End :
शब्दशक्त्यैव नि(कु) र्वाणा सर्वदानवनिर्वृतिम् ।
काव्यविद्या श्रुतिगता स्यान्मृतस्यापि जीवनी |
अपथेनैव यो मोहादन्धः सारयते स्वयम् ।
नीचोपसर्पणवशात् स पतेद्वंशवानपि ॥ ६४ ॥
अपथेन अमार्गेण [śabdaśaktyaiva ni(ku) rvāṇā sarvadānavanirvṛtim |
kāvyavidyā śrutigatā syānmṛtasyāpi jīvanī |
apathenaiva yo mohādandhaḥ sārayate svayam |
nīcopasarpaṇavaśāt sa patedvaṃśavānapi || 64 ||
apathena amārgeṇa
]
; स्वनिषिद्धाचारेणेत्यर्थः । योऽन्धः [svaniṣiddhācāreṇetyarthaḥ | yo'ndhaḥ ] ; लक्षणया अज्ञ
इत्यर्थः । नीचानां निकृष्टानाम् [lakṣaṇayā ajña
ityarthaḥ | nīcānāṃ nikṛṣṭānām
]
; दुराचाराणामिति यावत् ।
[durācārāṇāmiti yāvat |
]
*
पुरुषः वंशवानपि कुलीनोऽपि पतेत् [puruṣaḥ vaṃśavānapi kulīno'pi patet ] ; नरक इति शेषः । कुलस्याकिञ्चित्करत्वा-
दाचारस्य प्राशस्त्याच्चेति भावः । अन्योऽप्यर्थः --- योऽन्धो लोचनहीनः पुरुषः ।
नीचोपसर्पणवशा.
[naraka iti śeṣaḥ | kulasyākiñcitkaratvā-
dācārasya prāśastyācceti bhāvaḥ | anyo'pyarthaḥ --- yo'ndho locanahīnaḥ puruṣaḥ |
nīcopasarpaṇavaśā.
]
Pages, 11.
No. 12005. कविराक्षसीयपदान्वयः.
[kavirākṣasīyapadānvayaḥ.
]
KAVIRAKSASIYAPADANVAYAH.
Lines, 5 on a page.
Begins on fol. 20a of the MS. described under No. 11828.
Complete.
The stanzas contained in the text of the work described under the
previous number is given in prose order herein.
Beginning :
त्रयीयुवतिसीमन्तसीमा सिन्दूरबन्धवः, कंसारेः पादपांसवः वः, संसाराबिंध,
पिबेयुः ॥
बुधः, गुणदोषों, ईश्वरः, इन्दुक्ष्वेलाविव, गृह्णन् सन् पूर्वं शिरसा लावते,
परं कण्ठे नियच्छति ॥
[trayīyuvatisīmantasīmā sindūrabandhavaḥ, kaṃsāreḥ pādapāṃsavaḥ vaḥ, saṃsārābiṃdha,
pibeyuḥ ||
budhaḥ, guṇadoṣoṃ, īśvaraḥ, indukṣvelāviva, gṛhṇan san pūrvaṃ śirasā lāvate,
paraṃ kaṇṭhe niyacchati ||
]
End :
बहुधा, महिमोल्बणः, राजा, सर्वाः प्रजाः, अधः कुर्वन् सन्, कस्मिंश्चित्,
अपर्वणि, अहिभयाकुलो भवेत् ॥
कोशादिभिः संपूर्णोऽपि, राजा, महता, करपातेन, वसुमताम्, सर्वम्,
( रन्, अन्वहम्, कलया, क्षयम्, अद्भुते ||
[bahudhā, mahimolbaṇaḥ, rājā, sarvāḥ prajāḥ, adhaḥ kurvan san, kasmiṃścit,
aparvaṇi, ahibhayākulo bhavet ||
kośādibhiḥ saṃpūrṇo'pi, rājā, mahatā, karapātena, vasumatām, sarvam,
( ran, anvaham, kalayā, kṣayam, adbhute ||
]
For Private and Personal Use Only

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: