Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

Author: M. Seshagiri Sastri

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.

Volume 20 (1918)

Page:

100 (of 454)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 100 has not been proofread.

Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7776 Colophon:
A DESCRIPTIVE CATALOGUE OF
इति विश्वेश्वरसूरिविरचितायां नैषधटीकायां नवमः सर्गः ॥
अथ स्वयंवरवृत्तान्तं वर्णयति-
-
अथ नलप्रयाणानन्तरम् । कुलजाः कुलीनाः । शस्त्रेषु शस्त्रविद्यासु,
शास्त्रेषु काव्यादिषु च दृष्टं पारं यैस्ते दृष्टपाराः पारदृश्वानः ।
[iti viśveśvarasūriviracitāyāṃ naiṣadhaṭīkāyāṃ navamaḥ sargaḥ ||
atha svayaṃvaravṛttāntaṃ varṇayati-
-
atha nalaprayāṇānantaram | kulajāḥ kulīnāḥ | śastreṣu śastravidyāsu,
śāstreṣu kāvyādiṣu ca dṛṣṭaṃ pāraṃ yaiste dṛṣṭapārāḥ pāradṛśvānaḥ |
]
End :
जागर्ति विलसति अथ नाके स्वर्गे अधोभुवने पाताले वा अस्ति
यदि तत् तर्हि तातस्ततानां ततस्ततस्स्वर्गादिलो कादागतानाम [jāgarti vilasati atha nāke svarge adhobhuvane pātāle vā asti
yadi tat tarhi tātastatānāṃ tatastatassvargādilo kādāgatānāma
]
; तत
आगत इत्यणुप्रत्ययः । अव्ययानां भमात्रे टिलोपः । बाधः सम्बाधः अस्य
उत्तरत्र ता गच्छेयुरित्यर्थः । अत एवमनु ( प ) लब्धार्थापत्ति (यदि) स्वाम (द)-
स्यास्त्रैलोक्येऽपि तुलाभावो निश्चित इत्यर्थः । अत एवोपमानलोपात्
लुप्तोपमालङ्कारः ॥ १२५ ॥
[tata
āgata ityaṇupratyayaḥ | avyayānāṃ bhamātre ṭilopaḥ | bādhaḥ sambādhaḥ asya
uttaratra tā gaccheyurityarthaḥ | ata evamanu ( pa ) labdhārthāpatti (yadi) svāma (da)-
syāstrailokye'pi tulābhāvo niścita ityarthaḥ | ata evopamānalopāt
luptopamālaṅkāraḥ || 125 ||
]
No. 11604 पद्यचूडामणिः.
[padyacūḍāmaṇiḥ.
]
PADYACŪṬAMANIḤ.
Substance, paper. Size, 11 × 82 inches Pages 123. Lines, 20 on a
page. Character, Devanāgari. Condition, good. Appearance, old.
Contains the Sargas oue to ten.
A poem describing the lealing incidents in the life of Buddha,
the founder of Buddhism up to his taking the ascetic order. The
author of the work is Buddhaghōṣācārya.
A critical edition of this work is being brought out as a publication
of this Library.
Beginning :
कारुण्यकल्लोलितदृष्टिपातं कन्दर्पदर्पानलकालमेघम् ।
कैवल्यकल्पद्रुममूलकन्दं वन्दे महः कन्दल मर्कबन्धुम् ॥
यस्यैकदेशं यतयोऽपि वक्तुं नालं बभूवुर्नलिनासनाद्याः ।
शास्तुस्तदेतच्चरितापदानं वक्तुं मनीषा मम मौग्ध्यमेव ||
[kāruṇyakallolitadṛṣṭipātaṃ kandarpadarpānalakālamegham |
kaivalyakalpadrumamūlakandaṃ vande mahaḥ kandala markabandhum ||
yasyaikadeśaṃ yatayo'pi vaktuṃ nālaṃ babhūvurnalināsanādyāḥ |
śāstustadetaccaritāpadānaṃ vaktuṃ manīṣā mama maugdhyameva ||
]
*
अस्ति प्रशस्ता कपिलेति नाम्रा काचित्पुरी कामदुघा प्रजानाम् ।
यां वीक्ष्य शक्रो निजराजधान्याः श्लाघाभिसन्धि शिथिलीकरोति ॥
[asti praśastā kapileti nāmrā kācitpurī kāmadughā prajānām |
yāṃ vīkṣya śakro nijarājadhānyāḥ ślāghābhisandhi śithilīkaroti ||
]
*
*
महीपतिस्तत्र बभूव मान्यः शाक्यान्वयः शाश्वतराजलक्ष्मीः ।
धर्मानुरोधार्जनशुद्धवृत्तिः शुद्धोदनो नाम यथार्थनामा ||
[mahīpatistatra babhūva mānyaḥ śākyānvayaḥ śāśvatarājalakṣmīḥ |
dharmānurodhārjanaśuddhavṛttiḥ śuddhodano nāma yathārthanāmā ||
]
For Private and Personal Use Only

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: