Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

Author: M. Seshagiri Sastri

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.

Volume 18 (1915)

Page:

369 (of 585)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 369 has not been proofread.

Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7042 A DESCRIPTIVE CATALOGUE OF
कंभालूरुकुलाग्रजस्य हि कवीन्द्रस्यामयान् (य) ध्वंसक
स्याशेषश्रुतिधर्मशास्त्रनिपुण श्रीनारसिंहस्य तु ।
तत्पुत्रेण सबालकेन सहजेनाहोबिलेन ह्यलं
लिख्यन् श्रीमहनारसिंहवपुषे स्तोत्रं सदा (चा) र्पितम् ॥
उदयरविसहस्रद्योतितं रूक्षवीक्षं प्रलयजलधिनादं कल्पकृद्वह्निवक्रम् |
सुरपतिरिपुवक्षश्छेदरक्तोक्षिताङ्गं प्रण भयहरं तं नारसिंहं नमामि ||
संपुटाकारेणाद्यन्तौ पठतामिष्टार्थप्राप्तिर्भवति ॥
[kaṃbhālūrukulāgrajasya hi kavīndrasyāmayān (ya) dhvaṃsaka
syāśeṣaśrutidharmaśāstranipuṇa śrīnārasiṃhasya tu |
tatputreṇa sabālakena sahajenāhobilena hyalaṃ
likhyan śrīmahanārasiṃhavapuṣe stotraṃ sadā (cā) rpitam ||
udayaravisahasradyotitaṃ rūkṣavīkṣaṃ pralayajaladhinādaṃ kalpakṛdvahnivakram |
surapatiripuvakṣaśchedaraktokṣitāṅgaṃ praṇa bhayaharaṃ taṃ nārasiṃhaṃ namāmi ||
saṃpuṭākāreṇādyantau paṭhatāmiṣṭārthaprāptirbhavati ||
]
No. 10102 न्यासतिलकम्.
[nyāsatilakam.
]
NYASATILAKAM.
Pages, 4. Lines, 19 on a page.
Begins on fol. 33 of the MS. described under No. 2043.
Complete.
This is a hymn in praise of Ranganatha and expressing
teh auther's self surrender to Him : by Vedantadesika.
Beginning :
गुरुभ्यस्तद्गुरुभ्यश्च नमोवाकमधीमहे ।
वृणीमहे च तत्राद्यौ दंपती जगतां पती ॥ १ ॥
प्रायः प्रपदने पुंसां पौनःपुन्यं निवारयन् ।
हस्तः श्रीरङ्गभर्तुर्मामव्यादभयमुतिः || २ ||
अनादेर्निःसीम्नो दुरितजलधेर्यनिरुपमं
विदुः प्रायश्चित्तं यदुरघुधुरीणाशयविदः ।
तदारम्भे तस्या गिरमवदधानेन मनसा
प्रपद्ये तामेकां श्रियमखिलनाथस्य महिषीम् ॥ ३ ॥
श्र
[gurubhyastadgurubhyaśca namovākamadhīmahe |
vṛṇīmahe ca tatrādyau daṃpatī jagatāṃ patī || 1 ||
prāyaḥ prapadane puṃsāṃ paunaḥpunyaṃ nivārayan |
hastaḥ śrīraṅgabharturmāmavyādabhayamutiḥ || 2 ||
anāderniḥsīmno duritajaladheryanirupamaṃ
viduḥ prāyaścittaṃ yaduraghudhurīṇāśayavidaḥ |
tadārambhe tasyā giramavadadhānena manasā
prapadye tāmekāṃ śriyamakhilanāthasya mahiṣīm || 3 ||
śra
]
*
*
स्वतः सिद्धः श्रीमानमितगुणभूमा करुणया
विधाय ब्रह्मादीन् वितरति निजादेशमपि यः ।
[svataḥ siddhaḥ śrīmānamitaguṇabhūmā karuṇayā
vidhāya brahmādīn vitarati nijādeśamapi yaḥ |
]
For Private and Personal Use Only

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: