Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 18 (1915)
265 (of 585)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6938 Beginning :
End :
A DESCRIPTIVE CATALOGUE OF
कस्तूरीकलितौर्ध्वपुण्ड्रतिलकं कर्णान्तलोलक्षणं
मुग्धस्मेरमनोहराधरदलं मुक्ताकिरीटोज्ज्वलम् ।
पश्यन्मानसपश्यतोहरतरं पर्यायपङ्केरुहं
श्रीरङ्गाधिपतेः कदा नु वदनं सेवेय भूयोऽप्यहम् ॥ १ ॥
सप्तप्राकारमध्ये सरसिजमुकुलेभा (लोद्धा) समाने विमाने
कावेरीमध्यदेशे मृदुतरभृशः ( शयने) शेषपर्यङ्कभागे ।
निद्रामुद्राभिरामं [कचन ] कटि (निकट) शिरः पार्श्व (वि) न्यस्तहस्तं
पद्माधात्रीनिघा (करा )भ्यां पदयुग (रिचित) चरणौ (णं ) रङ्गनाथं नमामि ||
[kastūrīkalitaurdhvapuṇḍratilakaṃ karṇāntalolakṣaṇaṃ
mugdhasmeramanoharādharadalaṃ muktākirīṭojjvalam |
paśyanmānasapaśyatoharataraṃ paryāyapaṅkeruhaṃ
śrīraṅgādhipateḥ kadā nu vadanaṃ seveya bhūyo'pyaham || 1 ||
saptaprākāramadhye sarasijamukulebhā (loddhā) samāne vimāne
kāverīmadhyadeśe mṛdutarabhṛśaḥ ( śayane) śeṣaparyaṅkabhāge |
nidrāmudrābhirāmaṃ [kacana ] kaṭi (nikaṭa) śiraḥ pārśva (vi) nyastahastaṃ
padmādhātrīnighā (karā )bhyāṃ padayuga (ricita) caraṇau (ṇaṃ ) raṅganāthaṃ namāmi ||
] No. 9876. कर्पूरपञ्चाशत्.
[karpūrapañcāśat.
] KARPURAPAÑCĀSAT.
Pages, 7. Lines, 7 on a page.
Begins on fol. 2976 of the MS. described under No 9001,
wherein this work has been mentioned as Ghanasārapañcāśat in the
list of other works given therein.
Complete.
Fifty-seven stanzas in praise of God Venkatacalapati of Tirupati
at the time when the body of the holy image is smeared with
camphor: by Saumyavara.
Beginning:
End:
मातर्यशेषजगतामवरूढवत्यां वक्षःस्थलादमलमङ्गलमज्जनार्थम् ।
तत्कालमात्र विरहागतवर्णभेदं शङ्के वृषाचलपतिं घनसारशुभ्रम् ॥ १ ॥
कर्पूरधूलिललितामलकोसलेन्द्र कल्याणवीथिकलिताखिलवालखेलम् ।
तद्रेणुसङ्गसमुदश्चितचन्द्रभासं शङ्के ॥ ५६ ॥
[mātaryaśeṣajagatāmavarūḍhavatyāṃ vakṣaḥsthalādamalamaṅgalamajjanārtham |
tatkālamātra virahāgatavarṇabhedaṃ śaṅke vṛṣācalapatiṃ ghanasāraśubhram || 1 ||
karpūradhūlilalitāmalakosalendra kalyāṇavīthikalitākhilavālakhelam |
tadreṇusaṅgasamudaścitacandrabhāsaṃ śaṅke || 56 ||
] ☐
साग्रां वृषाचलपु र्चासंशीलिना कलितसौरभसंपदं यः ।
पञ्चाशतं पठति सौम्यवरस्य वाचां पश्चाशतः स
[sāgrāṃ vṛṣācalapu rcāsaṃśīlinā kalitasaurabhasaṃpadaṃ yaḥ |
pañcāśataṃ paṭhati saumyavarasya vācāṃ paścāśataḥ sa
] Colophon :
इति कर्पूरपञ्चाशत् संपूर्णा ॥
[iti karpūrapañcāśat saṃpūrṇā ||
] •
समज्जनम् ॥
[samajjanam ||
] For Private and Personal Use Only
