Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 18 (1915)
153 (of 585)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6826 A DESCRIPTIVE CATALOGUE OF
The stanzas herein begin with each of the successive letters of
the alphabet and are in praise of the goddess Parvati. They are
conceived to form a garland offered at the feet of Pārvatī.
Beginning:
अप्रत्यक्षकथामकृत्रिमगिरामर्कप्रकाशक्रमा-
मस्मच्चित्तगृहामतर्क्यविभवामव्याज निर्यत्कृपाम् ।
मक्षीणागमसंविदद्वयकथामन्वेमि दक्षात्मजाम् ॥ १ ॥
अक्षाणामधिदेवतामविदितामभ्यासनामद्भ(शगामक्ष)
गा-
[apratyakṣakathāmakṛtrimagirāmarkaprakāśakramā-
masmaccittagṛhāmatarkyavibhavāmavyāja niryatkṛpām |
makṣīṇāgamasaṃvidadvayakathāmanvemi dakṣātmajām || 1 ||
akṣāṇāmadhidevatāmaviditāmabhyāsanāmadbha(śagāmakṣa)
gā-
] End:
क्षयः ( त्र्यक्षे) त्र्यक्षपदैकलक्षणविधिक्षोपत्र माणेक्षणे
[kṣayaḥ ( tryakṣe) tryakṣapadaikalakṣaṇavidhikṣopatra māṇekṣaṇe
] Pages, 16.
क्षिप्रादक्षिजरेक्षुभक्षितवतां क्षिप्रज्ञसंरक्षणी ।
त्र्यक्षालक्ष्ययियक्षुदक्षदमनि क्षुप्ता (ब्धा) तदिक्षु (रिक्ष) क्षये
क्षन्तव्यं क्षितिभृत्सुते नुतिवचः क्षुद्रं ममेदं त्वया ॥ ५३ ॥
इति गिरिवरपुत्रीपादराजीवभूषा
भुवनममलयन्ती सूक्तिसौरभ्यसारैः ।
शिवरसमकरन्दस्यन्दिनी बद्धमाला
मदयतु कविभृङ्गान् मातृकापु पमाला ॥ ५४ ॥
पञ्चस्तवेषु श्लोकाः एकान्मस्तव दशः [kṣiprādakṣijarekṣubhakṣitavatāṃ kṣiprajñasaṃrakṣaṇī |
tryakṣālakṣyayiyakṣudakṣadamani kṣuptā (bdhā) tadikṣu (rikṣa) kṣaye
kṣantavyaṃ kṣitibhṛtsute nutivacaḥ kṣudraṃ mamedaṃ tvayā || 53 ||
iti girivaraputrīpādarājīvabhūṣā
bhuvanamamalayantī sūktisaurabhyasāraiḥ |
śivarasamakarandasyandinī baddhamālā
madayatu kavibhṛṅgān mātṛkāpu pamālā || 54 ||
pañcastaveṣu ślokāḥ ekānmastava daśaḥ ] ? ||
No. 9617. मातृकापुष्पमालिकास्तोत्रम्.
[mātṛkāpuṣpamālikāstotram.
] MĀTṚKĀPUṢPAMÂLIKÁSTÖTRAM.
Lines, 8 on a page.
Begins on fol. 2316 of the MS. described under No. 119.
Complete.
Same work as the above, with colophon.
Colophon :
मातृकापुप्पमालास्तवः संपूर्णः ॥
[mātṛkāpuppamālāstavaḥ saṃpūrṇaḥ ||
] For Private and Personal Use Only
