Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 17 (1914)
73 (of 330)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6442 Beginning :
सूत उवाच-
[sūta uvāca-
] A DESCRIPTIVE CATALOGUE OF
अस्य श्रीलक्ष्म्यष्टोत्तरमन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, श्री-
महालक्ष्मीर्देवता ।
[asya śrīlakṣmyaṣṭottaramantrasya brahmā ṛṣiḥ, anuṣṭup chandaḥ, śrī-
mahālakṣmīrdevatā |
] End :
*
प्रकृतिं विकृतिं विद्यां सर्वभूतहितां वरीम् ।
श्रद्धां विभूतिं सुरभिं नमामि प्रणवात्मिकाम् ॥
वागीश्वरीं महालक्ष्मी देवकीं देवमातरम् ।
सिद्धिलक्ष्मी महाविद्यां नमामि भुवनेश्वरीम् ॥
[prakṛtiṃ vikṛtiṃ vidyāṃ sarvabhūtahitāṃ varīm |
śraddhāṃ vibhūtiṃ surabhiṃ namāmi praṇavātmikām ||
vāgīśvarīṃ mahālakṣmī devakīṃ devamātaram |
siddhilakṣmī mahāvidyāṃ namāmi bhuvaneśvarīm ||
] *
*
प्रातःकाले पठेन्नित्यं सर्वदुः खोपशान्तये ।
[prātaḥkāle paṭhennityaṃ sarvaduḥ khopaśāntaye |
] Colophon :
*
इति पद्मपुराणे महालक्ष्म्यष्टोत्तरं संपूर्णम् ॥
[iti padmapurāṇe mahālakṣmyaṣṭottaraṃ saṃpūrṇam ||
] **
No. 8878. लक्ष्म्यष्टोत्तरशतनामावलिः.
[lakṣmyaṣṭottaraśatanāmāvaliḥ.
] LAKṢMYAṢṬOTTARASATANĀMĀVALIḤ.
Pages, 4. Lines, 8 on a page.
Begins on fol. 9a of the MS. described under No. 5789.
Complete.
Similar to the above.
Beginning :
प्रकृत्यै नमः । विकृत्यै नमः । विद्यायै नमः । सर्वभूतनिवा-
सिन्यै नमः | सिद्धायै नमः । भक्त्यै नमः । विभूत्यै नमः । प्रणवात्मि-
कायै नमः ।
[prakṛtyai namaḥ | vikṛtyai namaḥ | vidyāyai namaḥ | sarvabhūtanivā-
sinyai namaḥ | siddhāyai namaḥ | bhaktyai namaḥ | vibhūtyai namaḥ | praṇavātmi-
kāyai namaḥ |
] End:
वरारोहायै नमः । देवक्यै नमः । देवमात्रे नमः | सिद्धलक्ष्म्यै
नमः | महाविद्यायै नमः । गणेशाङ्कनिवासिन्यै नमः । श्रीमहालक्ष्म्यै
नमः ॥
[varārohāyai namaḥ | devakyai namaḥ | devamātre namaḥ | siddhalakṣmyai
namaḥ | mahāvidyāyai namaḥ | gaṇeśāṅkanivāsinyai namaḥ | śrīmahālakṣmyai
namaḥ ||
] For Private and Personal Use Only
