Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 15 (1913)
55 (of 380)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5594 End:
A DESCRIPTIVE CATALOGUE OF
त्रिकोणमध्य ओङ्कारं विना वर्णनिवेष्टितम् ॥
अष्टकोणेषु वर्णानि हुं सं षं च विलिख्यते ।
शं वं लं रं च विज्ञेयं यं बीजं लिख्यते क्रमात् ॥
षट्कोणेषु सबीजानि ङ भणेति च कथ्यते ।
नं मं ह्रां चेति बीजानि मन्त्रराजे प्रकीर्तिताः ॥
[trikoṇamadhya oṅkāraṃ vinā varṇaniveṣṭitam ||
aṣṭakoṇeṣu varṇāni huṃ saṃ ṣaṃ ca vilikhyate |
śaṃ vaṃ laṃ raṃ ca vijñeyaṃ yaṃ bījaṃ likhyate kramāt ||
ṣaṭkoṇeṣu sabījāni ṅa bhaṇeti ca kathyate |
naṃ maṃ hrāṃ ceti bījāni mantrarāje prakīrtitāḥ ||
] No. 7777. उड्डामरेश्वरतन्त्रम्.
[uḍḍāmareśvaratantram.
] UDDĀMARESVARATANTRAM.
Substance, palm-leaf. Size, 18 x 8 inches. Pages, 90. Lines, 4.
on a pago Character, Grantha. Condition, good.
ance, old.
Appear-
Begins on fol. la. The other work herein is Sudarsana-
yantrōddhāra 46a.
Incomplete.
Contains the Mantras relating to Sudarsana and Kārtavīryā-
rjuna, and also the details connected with the repetition of these.
Mantras, such as the consecration of the Yantra, the performing
of Homa, etc.
Beginning :
अस्य श्री सुदर्शनस्तोत्रमहामन्त्रस्य अहिर्बुध्न्यो भगवानृषिः, अनु-
ष्टुप् छन्दः,
श्री सुदर्श
[asya śrī sudarśanastotramahāmantrasya ahirbudhnyo bhagavānṛṣiḥ, anu-
ṣṭup chandaḥ,
śrī sudarśa
] 6 शक्तिः,
फट् कीलकं, श्रीसुदर्शनप्रसादसिद्धयर्थे जपे विनियोगः । आचक्रादि-
अङ्गन्यासः । ध्यानम् । शङ्कं चक्रं चक्रम् ॥
सिंहासने समासीनं देवेन्द्रं त्रिदिवेश्वरम् ।
श्रोतुं चक्रेशकवचं सुधर्मा (मग) मन् सुराः ||
देवदेव सहस्राक्ष दैत्यान्तक शचीपते ।
त्वत्तस्सौदर्शनीं विद्यां श्रोतुमिच्छामहे वयम् ॥
[śaktiḥ,
phaṭ kīlakaṃ, śrīsudarśanaprasādasiddhayarthe jape viniyogaḥ | ācakrādi-
aṅganyāsaḥ | dhyānam | śaṅkaṃ cakraṃ cakram ||
siṃhāsane samāsīnaṃ devendraṃ tridiveśvaram |
śrotuṃ cakreśakavacaṃ sudharmā (maga) man surāḥ ||
devadeva sahasrākṣa daityāntaka śacīpate |
tvattassaudarśanīṃ vidyāṃ śrotumicchāmahe vayam ||
] For Private and Personal Use Only
