Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 15 (1913)
54 (of 380)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Beginning : पार्वत्युवाच - [pārvatyuvāca - ] End: THE SANSKRIT MANUSCRIPTS. देवदेव जगन्नाथ त्रिनेत्र गजसूदन । कलौ युगे महाघोरे अनाचारततात्मनाम् || कार्येषु जयहीनानामापत्कण्टकवर्तिनाम् । कामिनामिष्टासेद्धिस्स्यात्केन मन्त्रेण मे वद || [devadeva jagannātha trinetra gajasūdana | kalau yuge mahāghore anācāratatātmanām || kāryeṣu jayahīnānāmāpatkaṇṭakavartinām | kāmināmiṣṭāseddhissyātkena mantreṇa me vada || ] * * * उच्छिष्टगणपो नाम महदैश्वर्यदायकः । महद्वश्यप्रदश्चैव सर्वाभीष्टफलप्रदः ॥ मन्त्रोद्धारं प्रवक्ष्यामि गणनाथस्य सुन्दरि । आदौ प्रणवमुच्चार्य ततो हस्तिमुखाय च ॥ [ucchiṣṭagaṇapo nāma mahadaiśvaryadāyakaḥ | mahadvaśyapradaścaiva sarvābhīṣṭaphalapradaḥ || mantroddhāraṃ pravakṣyāmi gaṇanāthasya sundari | ādau praṇavamuccārya tato hastimukhāya ca || ] * लशुनेन तु संमिश्रं तस्मिन् स्थाप्य विनायकम् । साध्यपूर्व जपेच्छत्रून् अष्टोत्तरसहस्रकम् । शरावघटितं पांसुं क्षिपेद्भूमौ श्मशानके । शत्रुरुच्चाटितश्शी नात्र कार्या विचारणा ॥ [laśunena tu saṃmiśraṃ tasmin sthāpya vināyakam | sādhyapūrva japecchatrūn aṣṭottarasahasrakam | śarāvaghaṭitaṃ pāṃsuṃ kṣipedbhūmau śmaśānake | śatruruccāṭitaśśī nātra kāryā vicāraṇā || ] Colophon : इति उच्चाटनपटलः ॥ [iti uccāṭanapaṭalaḥ || ] No. 7776. उच्छिष्टगणपतियन्त्रम्. [ucchiṣṭagaṇapatiyantram. ] UCCHISTAGANAPATIYANTRAM. Pages, 2. Lines, 5 on a page. 5593 Begins on fol. 266 of the Ms. described under No. 6025.
On the mode of consecrating a metallic plate with mystic
diagrams relating to Ucchistaganapati.
Beginning :
उच्छिष्टगणपतियन्त्रविधिर्वक्ष्यते
त्रिकोणमष्टकोणं च षद्कोणं वृत्तमेव च ।
वृत्तस्योपरि चित्राणि षोडशा इति कीर्तिताः ||
पुनर्वृत्तं च विज्ञेयं भूपुरं च विलिख्यते [ucchiṣṭagaṇapatiyantravidhirvakṣyate
trikoṇamaṣṭakoṇaṃ ca ṣadkoṇaṃ vṛttameva ca |
vṛttasyopari citrāṇi ṣoḍaśā iti kīrtitāḥ ||
punarvṛttaṃ ca vijñeyaṃ bhūpuraṃ ca vilikhyate ] 1
For Private and Personal Use Only
