Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 14 (1912)
135 (of 426)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5272 Beginning :
A. DESCRIPTIVE CATALOGUE OF
अस्य श्रीविष्णुकवचस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः,
श्रीमहाविष्णुः परमात्मा देवता [asya śrīviṣṇukavacastotramantrasya brahmā ṛṣiḥ, gāyatrī chandaḥ,
śrīmahāviṣṇuḥ paramātmā devatā] ; ओं बीजं, लक्ष्मीरशक्तिः, नमः की-
ल (कं), मम सर्वाभीष्टसिद्ध्यर्थे वि (नि) योगः ।
[oṃ bījaṃ, lakṣmīraśaktiḥ, namaḥ kī-
la (kaṃ), mama sarvābhīṣṭasiddhyarthe vi (ni) yogaḥ |
] End :
पादौ रक्षतु गोविन्दो गुल्फे रक्षेज्जनार्दनः ।
जङ्के रक्षेद्धरिः पातु जान्वो रक्षेत्त्रिविक्रमः |
[pādau rakṣatu govindo gulphe rakṣejjanārdanaḥ |
jaṅke rakṣeddhariḥ pātu jānvo rakṣettrivikramaḥ |
] →
भुवनं चतुर्दशं दिव्यं वैनतेयेन रक्षितम् ।
पूर्वायां पुण्डरीकाक्ष आग्नेय्यां माधवस्तथा ||
दक्षिणे नारसिंहव .
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ।
विष्णुलोकं स गच्छत्यों नम इति ॥
[bhuvanaṃ caturdaśaṃ divyaṃ vainateyena rakṣitam |
pūrvāyāṃ puṇḍarīkākṣa āgneyyāṃ mādhavastathā ||
dakṣiṇe nārasiṃhava .
mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati |
viṣṇulokaṃ sa gacchatyoṃ nama iti ||
] Colophon:
इति श्रीविष्णुकवचं संपूर्णम् ॥
[iti śrīviṣṇukavacaṃ saṃpūrṇam ||
] No. 7236 विष्णुपञ्जरमन्त्रः.
[viṣṇupañjaramantraḥ.
] VISNUPAÑJARAMANTRAH.
Pages, 2. Lines, 8 on a page.
•
1 Begins on fol. 996 of the MS. described under No. 3680),
wherein it is wrongly stated as beginning on fol. 99a.
Complete.
Similar to the above.
Beginning :
विष्णुपञ्जरमाहात्म्यं सर्वदुःख निवारणम् ।
उग्रं तेजो महावीर्य सर्वशत्रुनिकृन्तनम् ॥
त्रिपुरे दह्यमाने तु हरेण ब्रह्मणात्मनः ।
तदर्थं सम्प्रवक्ष्यामि आत्मरक्षासुखावहम् ॥
[viṣṇupañjaramāhātmyaṃ sarvaduḥkha nivāraṇam |
ugraṃ tejo mahāvīrya sarvaśatrunikṛntanam ||
tripure dahyamāne tu hareṇa brahmaṇātmanaḥ |
tadarthaṃ sampravakṣyāmi ātmarakṣāsukhāvaham ||
] For Private and Personal Use Only
