Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 12 (1912)
288 (of 457)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. Complete. As found in the Mahābhārata. Beginning: End : अर्जुन उवाच --- नारायण सुरश्रेष्ठ पृच्छामि त्वां महायशः । कथमादित्यमुद्यन्तमुपतिष्ठेत्सनातनम् || श्रीभगवानुवाच- -- साधु पार्थ महाबाहो बुद्धिमानसि पाण्डव । यन्मां पृच्छसि यत्स्थानं तत्पवित्रं विभावसोः ॥ [arjuna uvāca --- nārāyaṇa suraśreṣṭha pṛcchāmi tvāṃ mahāyaśaḥ | kathamādityamudyantamupatiṣṭhetsanātanam || śrībhagavānuvāca- -- sādhu pārtha mahābāho buddhimānasi pāṇḍava | yanmāṃ pṛcchasi yatsthānaṃ tatpavitraṃ vibhāvasoḥ || ] * अमित्रदमनं पार्थ सङ्ग्रामे जयवर्धनम् । वर्धनं धनपुत्राणामादित्यहृदयं शृणु ॥ इदमादित्यहृदयं यः पठेत्सततं नरः । स्तुवन्वापि विशुद्धात्मा सूर्यलोके महीयते ॥ नमस्सवित्रे जगदीशचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे [amitradamanaṃ pārtha saṅgrāme jayavardhanam | vardhanaṃ dhanaputrāṇāmādityahṛdayaṃ śṛṇu || idamādityahṛdayaṃ yaḥ paṭhetsatataṃ naraḥ | stuvanvāpi viśuddhātmā sūryaloke mahīyate || namassavitre jagadīśacakṣuṣe jagatprasūtisthitināśahetave ] I त्रयीमयाय त्रिगुणात्मधारिणे विरिश्वनारायणशङ्करात्मने || [trayīmayāya triguṇātmadhāriṇe viriśvanārāyaṇaśaṅkarātmane || ] * Ex शङ्खचक्रगदापाणे द्वारकानिलयाच्युत । गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागतम् ॥ श्रीरक्ष मां शरणागतम् इत्यों नमः [śaṅkhacakragadāpāṇe dvārakānilayācyuta | govinda puṇḍarīkākṣa rakṣa māṃ śaraṇāgatam || śrīrakṣa māṃ śaraṇāgatam ityoṃ namaḥ ] ! यस्मादलं दीप्तिकरं विशालं रत्नंप्र [व] दं तीव्रमनादिरूपम् । दारिद्र्यदुः खक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ [yasmādalaṃ dīptikaraṃ viśālaṃ ratnaṃpra [va] daṃ tīvramanādirūpam | dāridryaduḥ khakṣayakāraṇaṃ ca punātu māṃ tatsaviturvareṇyam || ] For Private and Personal Use Only 4603
