Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras

Author: M. Seshagiri Sastri

These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.

Volume 12 (1912)

Page:

203 (of 457)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 203 has not been proofread.

Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4518 A DESCRIPTIVE CATALOGUE OF
चैत्र फाल्गुनवैशाखमाघाश्चत्वारो मासाः । पञ्चमीद्वितीया तृतीयात्र-
योदश्यस्ति (थयः) । पूर्वापूर्वाषाढा मूलोत्तरात्रयज्येष्ठाश्रवणरोहिणीहस्ताश्वि
रेवतीपुष्यमृगशिरानूराधास्वात्यो नक्षत्राणि । बुधबृहस्पति शुक्रवाराः ।
ततो यजमानश्शरीरशुद्धिं विधाय आभ्युदयिकं वास्तुपूजां गृह-
यज्ञञ्च सम्पाद्य, पुण्याहवाचनपूर्वकं देवताप्रतिष्ठां करोमि इति सङ्क-
ल्प्य.
[caitra phālgunavaiśākhamāghāścatvāro māsāḥ | pañcamīdvitīyā tṛtīyātra-
yodaśyasti (thayaḥ) | pūrvāpūrvāṣāḍhā mūlottarātrayajyeṣṭhāśravaṇarohiṇīhastāśvi
revatīpuṣyamṛgaśirānūrādhāsvātyo nakṣatrāṇi | budhabṛhaspati śukravārāḥ |
tato yajamānaśśarīraśuddhiṃ vidhāya ābhyudayikaṃ vāstupūjāṃ gṛha-
yajñañca sampādya, puṇyāhavācanapūrvakaṃ devatāpratiṣṭhāṃ karomi iti saṅka-
lpya.
]
End:
ततः कृताभिषेको यजमानः शुक्लाम्बरधरो देवं सम्पूज्य, स्थापकं
भक्त्या वस्त्राभरणभूषणैभूधेनुहिरण्यैः पूजयेत् । यज्ञभाण्डोपस्कराणि
मण्टपोपस्करादिकं यान्यन्यानि तत्र रचितानि आचार्याय प्रदापयेत् ॥
[tataḥ kṛtābhiṣeko yajamānaḥ śuklāmbaradharo devaṃ sampūjya, sthāpakaṃ
bhaktyā vastrābharaṇabhūṣaṇaibhūdhenuhiraṇyaiḥ pūjayet | yajñabhāṇḍopaskarāṇi
maṇṭapopaskarādikaṃ yānyanyāni tatra racitāni ācāryāya pradāpayet ||
]
Colophon:
इति श्रीभगवन्म(त्स्य) देवप्रोक्तसर्वदेवताप्रतिष्ठासारसङ्ग्रह समाप्तः ||
प्रथमं रत्नविन्यासं द्वितीयं नेत्रमोक्षणम् ।
तृतीयं प्रतिमाशुद्धिस्तु धामप्रदक्षिणम् ॥
जलाधिवासनं पश्च षष्ठं वै मण्टपे स्थितम् ।
सप्तमं (न)यनश्चैव अष्टमं होममाचरेत् ||
नवमं दक्षिणां दद्यात् दशमं स्थापनं भवेत् ।
[iti śrībhagavanma(tsya) devaproktasarvadevatāpratiṣṭhāsārasaṅgraha samāptaḥ ||
prathamaṃ ratnavinyāsaṃ dvitīyaṃ netramokṣaṇam |
tṛtīyaṃ pratimāśuddhistu dhāmapradakṣiṇam ||
jalādhivāsanaṃ paśca ṣaṣṭhaṃ vai maṇṭape sthitam |
saptamaṃ (na)yanaścaiva aṣṭamaṃ homamācaret ||
navamaṃ dakṣiṇāṃ dadyāt daśamaṃ sthāpanaṃ bhavet |
]
No. 5809. सालग्रामलक्षणम्.
[sālagrāmalakṣaṇam.
]
SÂLAGRĀMALAKṢAṆAM.
Pages, 22. Lines, 9 on a page.
Begins on fol. la of the MS. described under No. 2854
Complete.
Taken from the Garuda and the Varaha Puranas.
On the characteristics of the different kinds of Sālsgrāmas.
For Private and Personal Use Only

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: