Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 12 (1912)
132 (of 457)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir End : THE SANSKRIT MANUSCRIPTS. इयं चेच्छाशक्तिस्समरसपरानन्दलहरी दयालुर्दिव्याज्ञा शिवसमयसाम्राज्यघटनी || [iyaṃ cecchāśaktissamarasaparānandalaharī dayālurdivyājñā śivasamayasāmrājyaghaṭanī || ] * शिवोदितक्रमसमयप्रपञ्चिकां मिताक्षरां शिवसमयाङ्कमातृकाम् । तत्त्वैस्संशोध्य चाचम्य त्वाचान्तो मार्जयेत्पुनः । मार्ताण्डमण्डले देवीं चिन्तयेच्चिन्तितार्थदाम् ॥ एवं सञ्चिन्त्य देवेशीं वाग्भवां श्रीमहापदम् । त्र्यादिं पुरं समुच्चार्य सुन्दरीति पदं वदेत् ॥ षष्टिर्वर्णा भवन्त्येव मोहाद्वर्गा दिने दिने । एवं जपन् कृतजपः षदिनादित्यसौ भवेत् ॥ [śivoditakramasamayaprapañcikāṃ mitākṣarāṃ śivasamayāṅkamātṛkām | tattvaissaṃśodhya cācamya tvācānto mārjayetpunaḥ | mārtāṇḍamaṇḍale devīṃ cintayeccintitārthadām || evaṃ sañcintya deveśīṃ vāgbhavāṃ śrīmahāpadam | tryādiṃ puraṃ samuccārya sundarīti padaṃ vadet || ṣaṣṭirvarṇā bhavantyeva mohādvargā dine dine | evaṃ japan kṛtajapaḥ ṣadinādityasau bhavet || ] * 4447 निश्शेषागमजलराशिमन्थनेन श्रीशिङ्ग क्षितिपतिना विनिर्मितायाम् ।
विज्ञानामृतरसधाम षोडशोऽयमुल्लासश्शिव समयाङ्क मातृकायाम् ॥
[niśśeṣāgamajalarāśimanthanena śrīśiṅga kṣitipatinā vinirmitāyām |
vijñānāmṛtarasadhāma ṣoḍaśo'yamullāsaśśiva samayāṅka mātṛkāyām ||
] *
शब्दाद्या विषयास्पृशन्तु नितरां नाथाज्ञया मामितो
यद्वा सन्निहिता भवन्तु सततं तेऽमी भवेयुर्यदि ।
भृङ्गालिध्वनिरिक्षुवल्लिविकसत्पद्मादिगन्धत्विषः
स्पर्शश्चैत्र कचन्द्रपादशिशिरो रूपं जपापाटलम् ॥
[śabdādyā viṣayāspṛśantu nitarāṃ nāthājñayā māmito
yadvā sannihitā bhavantu satataṃ te'mī bhaveyuryadi |
bhṛṅgālidhvanirikṣuvallivikasatpadmādigandhatviṣaḥ
sparśaścaitra kacandrapādaśiśiro rūpaṃ japāpāṭalam ||
] No. 5725. शिवसमयाङ्कमातृका.
[śivasamayāṅkamātṛkā.
] ŚIVASAMAYĀNKAMĀTRKA.
Pages, 85. Lines, 14 on a page.
Begins on fol. 278a of the MS. described under No. 5617.
Ullāsas 1 to 16 complete.
Same work as the above.
375-A
For Private and Personal Use Only
