Essay name: A Descriptive Catalogue of the Sanskrit Manuscripts, Madras
Author: M. Seshagiri Sastri
These pages represent "A Descriptive Catalogue of the Sanskrit Manuscripts of the Government Oriental Manuscripts Library, Madras"—a scholarly work that systematically details the vast collection of Sanskrit manuscripts held by the Government Oriental Manuscripts Library in Madras, now Chennai, India.
Volume 11 (1911)
36 (of 430)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. देहवाग बुद्धिजं धीरा धर्मज्ञाः श्रद्धयान्विताः । क्षिपन्त्यधं महदपि वेणुगुल्ममिवानलः || [dehavāga buddhijaṃ dhīrā dharmajñāḥ śraddhayānvitāḥ | kṣipantyadhaṃ mahadapi veṇugulmamivānalaḥ || ] 3951 इति त्रिषु प्रथमे पथ्याशनदृष्टान्तेन शनैर्नानासाधनत [iti triṣu prathame pathyāśanadṛṣṭāntena śanairnānāsādhanata] ' क्षेमशब्दो -
दितज्ञानोत्पत्तिमुक्त्वा द्वितीये तत्सहकारीणि नव साधनान्युक्त्वा तृतीये
पापनाशकथनात् ।
[kṣemaśabdo -
ditajñānotpattimuktvā dvitīye tatsahakārīṇi nava sādhanānyuktvā tṛtīye
pāpanāśakathanāt |
] End :
तेन मार्गान्तरे या दोषनिवृत्तिः साधनान्तरमपेक्षते [tena mārgāntare yā doṣanivṛttiḥ sādhanāntaramapekṣate] ; सात्र सेवाधि -
कारसम्पादकसंस्कारस्यानुषङ्गिकफलमित्यतोऽस्य सिद्धान्तरहस्यत्वमिति च ॥
एवं प्रभुप्रेरणया विभातं यन्मे तदुक्तं न हि तत्स्वबुद्ध्या ।
अतः खदासे करुणां वितन्वन् स एव मत्स्वान्तमलङ्करोतु ॥
यदत्र सदसद्वापि जीवबुद्ध्योदितं क्वचित् ।
क्षमन्त्वाचार्यचरणाः तन्मे मन्तुं कृपालवः ||
[sātra sevādhi -
kārasampādakasaṃskārasyānuṣaṅgikaphalamityato'sya siddhāntarahasyatvamiti ca ||
evaṃ prabhupreraṇayā vibhātaṃ yanme taduktaṃ na hi tatsvabuddhyā |
ataḥ khadāse karuṇāṃ vitanvan sa eva matsvāntamalaṅkarotu ||
yadatra sadasadvāpi jīvabuddhyoditaṃ kvacit |
kṣamantvācāryacaraṇāḥ tanme mantuṃ kṛpālavaḥ ||
] Colophon :
इति श्रीमद्वल्लभाचार्य चरणैकतानपीताम्बरात्मज पुरुषोत्तमविरचितं सि
द्धान्तरहस्यविवरणं सम्पूर्णम् ॥
[iti śrīmadvallabhācārya caraṇaikatānapītāmbarātmaja puruṣottamaviracitaṃ si
ddhāntarahasyavivaraṇaṃ sampūrṇam ||
] No. 5153. सुवर्णसूत्रम् - विद्वन्मण्डनव्याख्यानम्.
[suvarṇasūtram - vidvanmaṇḍanavyākhyānam.
] SUVARṆASŪTRAM :
VIDVANMANDAN AVYAKHYĀNAM.
Substance, paper. Size, 72 x 4 inches. Pages, 148. Lines, 13
on & page. Character, Grantha. Condition, good. Appearance,
new.
Incomplete.
A commentary on the Vidvanmaṇḍana: by Purusottama.
For extracts, see page 107 of M. Seshagiri Sastri's Report No. 1.
344-A
For Private and Personal Use Only
